SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ 340 अभिज्ञानशाकुन्तलम्- [पञ्चमोशकुन्तला-( सरोषम्-) अणज्ज ! अत्तणो हिअआणुमाणेण किल सव्वं पेक्खसि ! / को णाम अण्णो धम्मकञ्चुअव्ववदेसिणो तिणच्छण्णकूवोवमस्स तुह अणुआरी भविस्सदि ? / [(सरोषम्-) अनार्या ! आत्मनो हृदयाऽनुमानेन किल सर्व प्रेक्षसे ! / को नामाऽन्यो धर्मकचुकव्यपदेशिनस्तृणच्छन्नकूपोपमस्य तवाऽनुकारी भविष्यति ? ] / . ऽप्रस्तुत प्रशंसाऽर्थान्तरन्यासानुप्रासाः। हेत्ववधारणं विमर्शसन्ध्यङ्गञ्च,–'निश्चयो हेतुनाऽर्थस्य मतं हेत्ववधारणम्' इति सुधाकरोक्तेः / 'वसन्ततिलका वृत्तम्] // 23 // सरोषं = सक्रोधम् / अनार्य ! = हे पापबुद्धे ! आत्मनो हृदयाद्यदनुमानन्तेन = स्वहृदयं दृष्टान्तीकृत्य ततोऽनुमानेन / 'सर्वत्यैव स्वान्तं मलिनं, हृदयत्वात्, मदधृदयवदित्यनुमानेन / सर्वोऽपि कुटिलाशयः सर्वमपि जनं कुटिलमेव पश्य. तीति प्रसिद्धमेव / सर्वे-लोकं वञ्चकमेव / प्रेक्षसे = पश्यसि / इदानीं = सम्प्रति / स्वकार्ये निवृत्ते सति / धर्मकञ्चुकव्यपदेशिनः = धर्मकञ्चुकच्छन्नच्छद्मव्यवहारपरस्य / दाम्भिकस्य / पाठान्तरे-धर्म एव कञ्च करतं , प्रविशति तच्छीलस्य धर्मकञ्चकप्रवेशिनः = बहिर्धार्मिकस्य / 'मया परभार्या नाङ्गीक्रियते' इति दम्भपरायणस्य / तृणैश्छन्नेन कूपेनोपमा यस्य तस्य-तृणाच्छन्नकूपोपमस्य = तृणावृतकूपसदृशस्य / तव = कपटाचारस्य तव ( अनुकृतिम् = अनुकरणं / कोऽन्यः = त्वदतिरिक्तः कः / प्रतिपत्स्यते = विधास्यति / त्वमेव वञ्चको, नाऽहं त्वदनुकारिणीति भावः / / 'धर्मकञ्चुव्यपदेशिनस्तृणच्छन्नकूपोपमस्य तव अनुकारी भविष्यति' घोंसले में छोड़ देती हैं, और कौवा भी उसे अपना ही बच्चा समझ कर, उड़ने लायक होने तक उसे पालता है। फिर उड़ने लायक होते ही वे कोयल के बच्चे उड़ जाते हैं / और कौवा देखता ही रह जाता है ) // 23 // __शकुन्तला-(क्रोध पूर्वक-) हे अनार्य = हे पापबुद्धे ! तेरा अपना हृदय जैसे छल-प्रपञ्च से भरा हुआ है, उसी प्रकार ही तूं सब को समझता है / इस संसार में धर्म का ढोंग कर, न्याय का जामा पहिन, ढोंग बनाए हुए, तृण से ढके 1 'प्रवेशिणो' [प्रवेशिनः] / 2 'इदानीं तवानुकृति कोऽन्यः प्रतिपत्स्यते' पा० /
SR No.004487
Book TitleAbhigyan Shakuntalam Nam Natakam
Original Sutra AuthorN/A
AuthorMahakavi Kalidas, Guruprasad Shastri
PublisherBhargav Pustakalay
Publication Year
Total Pages640
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy