________________ 338 अभिज्ञानशाकुन्तलम्- [पञ्चमोभणितं-'सर्वः संगन्धेषु विश्वसिति, यतो द्वावेव युवामारण्यको'-इति] / राजा-आभिस्तावदात्मकार्यप्रवर्तिनीभिर्मधुराभिरनृतवाग्भिराकृष्यन्ते विषयिणः / गौतमी- महाभाअ ! णारिहसि एव्वं मन्तिदु / तबोवणसंवड्ढिदो क्खु अअं जणो अणभिण्णो कइतवस्स / महाभाग ! नाऽर्हसि एवं मन्त्रयितुम् / तपोवनसंवर्द्धितः खल्वयं जनोऽनभिज्ञः कैतवस्य / इत्थम् उपहासमकार्षीः / यत-समानो गन्धो येषान्ते सगन्धास्तेषु-मगन्धेषु = स्ववर्येषु / 'गन्धो गन्धक, आमोदे, लेशे, सम्बन्ध-गर्वयो' रिति विश्वः / द्वायेव युवां = द्वावपि शकुन्तलाहरिणौ भवन्तौ / अरण्ये भवौ-आरण्यको = वनवासिनौ। 'स्त्रीपुंवच्चे' त्येकशेषः / [ अत्र आदानं नाम विमर्शमन्ध्यङ्गं, 'कार्यमङ्ग्रह आदान मिति दर्पणोक्तेः / 'भूतकार्याख्यानमुत्कीर्तन'मित्युक्तेरुत्कीत्तनं नाट्याङ्गञ्च ] / आभिः = एवंविधाभिः / आत्मकार्यप्रवर्तिनीभिः = स्व कार्यसाधिकाभिः। अन. ताभिः = असत्याभिः / कपटघटिताभिः वाग्भिः = गीर्भिः / मिथ्यावाग्भिः / विषयिणः = कामिनः / आकृष्यन्ते = वशाक्रियन्ते / वयन्तु न तथाविधा इति भावः। एवं मन्त्रयितुम् = इत्थं कटु भाषितुम् / तपोवने = आश्रमे। संवचितः = प्रतिपालित:-तपोवनसंवद्धितः / अयं जनः = शकुन्तलेयम् / अनभरे दोने को जब मैंने हाथ में लिया, तब उसने जल पी लिया। तब इस प्रसङ्ग में आपने उस समय हँसकर कहा, कि-सभी अपने ही गण में (अपने ही समान लोगों में) विश्वास करते हैं / क्योंकि तुम दोनों ही (मृग और शकुन्तला) वन के रहनेवाले हो / अतः इस मृग ने तुमारे ही हाथसे जल पीया, मेरे हाथ से नहीं पीया। राजा-स्त्रियों द्वारा अपने मतलब के लिए गढ़ी गई इसी प्रकार की मीठी 2 बातों से ही विषयी लोग अपनी ओर आकृष्ट किए जाते हैं। गौतमी-हे महाभाग ! आपको ऐसा नहीं कहना चाहिए। तपोवन में पाला-पोसा हुआ यह जन ( यह शकुन्तला ) किसी प्रकार के भी छल-प्रपञ्चों से बिलकुल ही अनभिज्ञ है। 1 'स्वगणे' पा०।