________________ ऽङ्कः] 22 अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 337 नन्वेकस्मिन् दिवसे वेतसलतामण्डपे नलिनीपत्रभाजनगतमुदकं वि हस्ते संनिहितमासीत् / सजा-शृणुमस्तावत् / शकुन्तला-तक्खणं सो मे पुत्तकिदो दीहापङ्गो णाम मिअपोदओ उवट्टिदो। तदो तुए 'अअं दाव पढमं पिअदु' त्ति अणुकम्पिणा उवच्छन्दिदो उदएण / ण उण सो अपरिचिदस्स दे हत्थादो उदअं उवगतो पाहूँ। पञ्चा तस्सि जेव उदए मए गहिदे किदो तेण पणओ। एत्थन्तरे विहसिअ तुए भणिदं'सव्वो सगणे वीससदि, जदो दुवे वि तुम्हे आरण्णआओ' त्ति। [तत्क्षणं स मे पुत्रकृतको दीर्घापाङ्गो नाम मृगपोतक उपस्थितः / ततस्त्वया 'अयं तावत् प्रथमं पिबत्वि'ति-अनुकम्पिना उपच्छन्दित उदकेन / न पुनः सोऽपरिचितस्य ते हस्तादुदकमुपगतः पातुम् / ततस्तस्मिन्नेवोदके मया गृहीते,कृतस्तेन प्रणयः / तदा अत्रान्तरे विहस्य त्वया गत्यन्तराऽभावादित्युद्वेगसूचकं वचनमिदम् / नन्विति-सम्बोधने / नलिनीपत्रभाजनं = नलिनीपलाशपुटकं / पुत्रकृतकः = पुत्रीकृतः / मया पुत्रवत्प्रतिपालितः। मृगपोतकः- हरिणशिशुः / अयं = हरिणशिशुः / प्रथमं = मत्तोऽपि पूर्वम् / अनुकम्पिना = दयालुना भवता / उपच्छन्दितः = अभ्यर्थितः / जलं दर्शयित्वा पातुमाहूत इति यावत् / पातुमुपगतः = जलपानायाऽऽगतः। तस्मिन्नेव = पुटकपात्रस्थिते / उद के = जले / प्रणयः = पानाऽऽदरः / 'हस्ताभ्यासमिति पाठे--त्वद्धस्त- . संनिधावित्यर्थः / पाठान्तरे-तदा त्वमित्थं प्रहसितोऽसि = तदा त्वं ममापि राजा-हाँ, हाँ, मैं सुन रहा हूँ, तुम कहती चलो। शकुन्तला---उसी समय मेरे द्वारा पुत्र की तरह पाला हुआ 'दीर्घापाङ्ग' नामक मृग का बच्चा वहाँ आ गया। तब आपने दया पूर्वक—'यही पहिले पानी पीए' इस विचार से, उसे पानी पीने के लिए बुलाया / परन्तु वह आपके अपरिचित के साथ से जल पीने को आपके पास नहीं आया। परन्तु उसी जल 1 'न पुनस्तेऽपरिचयाद् हस्ताभ्यासमुपगतः' पा० / 2 'तदा त्वमित्थं प्रहसितोऽसि' पा० /