________________ 332 - अभिज्ञानशाकुन्तलम्- [पञ्चमोकिंवा सुमराविदेण ? / अथवा 'अत्ता दाणिं मे सोधणीओ होदु ति किञ्चि वदिस्सं / (प्रकाशम्-) अज उत्त ! / (-इत्यद्धोंक्ते-)। अथवा- संसइदे दाणिं परिणए ण एसो समुदाचारो ! / पोरव ! ण जुत्तं णाम तुह पुरा अस्समपदे सम्भावुत्ताणहिअअं इमं जणं तधा समअपुव्व सम्भाविअ, सम्पदं ई दिसेहिं अक्खरेहिं पञ्चाक्खाएं / [( स्वगतम्-- ) इदमवस्थान्तरङ्गते तादृशेऽनुरागे किं वा स्मारितेन ? / अथवा आत्मेदानीं शोधनीयो भवेदिति किञ्चिद्वदिष्यामि / ( प्रकाशम्-) 'आर्यपुत्र !-' ( इत्योक्ते-- ) / अथवा संशयिते इदानीं अभिज्ञानगम्यमवस्थाविशेषम् / गते = प्राप्ते सति / स्मारितेन = स्मरणोत्पादनाऽऽयासेनाऽपि / किंवा = किंनु फलम् ? / न किञ्चिदपि फलं पश्यामि / [पाठान्तरे-आत्मेदानी मे शोचनायः = शोच्यतां गतः / इत्येतद्वयवसितं = मयाऽवधारितम् ] / 'शोधनीय' इति पाटे च-निष्कलङ्कतां प्रापणीय इत्यर्थः / संशयिते इति / 'आर्यपुत्रेति सम्बोधनं हि पत्यौ प्रयुज्यते / अयं च राजा मां सम्प्रति स्वभार्यात्वेनापि न स्वीकुरुते / अतः-संशयिते = संशयापन्ने / सन्दिग्धे / परिणये = विवाहे / एष = 'आर्यपुत्रेति सम्बोधनपदप्रयोगः। न समुदाचारः = न युक्तः / 'आर्यपुत्रे'ति चाभ्यासवशादुक्त्वाऽर्द्ध एव तन्निरुद्धय पौरवेति सम्बोधेन वक्तमारभते इति भावः / . ____ अझैक्त इति / आर्यपुत्रेति सम्बोधनमात्रमुक्त्वा, मनसि स्वयमेव विमृशति-अथवेति / संशयिते परिणये = विवाहेऽपि यदि संशयस्तदा / एषः = दूर रहा, मुझे पहिचानना भी जहाँ इनको कठिन हो रहा है ) तब पिछली बातों का इन्हें स्मरण दिलाने से भी क्या लाभ होगा ? अथवा(तो भी) अपनी आत्मा की शुद्धि के लिए ( अपनी सचाई व निदोषिता, एवं निष्कलंकता सिद्ध करने के लिए ) ही मैं कुछ कहती हूँ। ( प्रकट में-) हे आर्यपुत्र ! हे स्वामिन् ! (इतना आधा ही वाक्य कहकर, बीच में ही रुक कर) 1 'आत्मेदानी मे शोचनीय इत्येतद्वयवसितं' पा०। . 2 'संसहदो दाणिं एसो' [संशयित इदानामेषः] पा० / 3 'शोचनीयः' /