________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 333 परिणये नैष समुदाचारः / 'पौरव ! 'न युक्तं नाम तव पुरा आश्रमपदे सद्भावोत्तानहृदयमिमं जनं तथा समयपूर्वक सम्भाव्य, साम्प्रतमीदृशैरक्षरैः प्रत्याख्यातुम्' !] / आयपुत्रेति सम्बोधनप्रयोगः / न समुदाचारः = ननु लोकरीतिविदनुमोदितो नैव भवति / परिणीतैव हि प्रमदा स्वपतिमार्यपुत्रेति भाषते / तद्यदि परिणयेऽपि नामाऽत्र सन्देहस्तदैवं सम्बोधनपदप्रयोगो न कथमपि मम युज्यते-इति भावः / तदेवमार्यपुत्रेति सम्बोधनमनुचितमिति मत्वा--सम्बोधनान्तरं प्रयोजयन्ती वकव्यमारभते-पौरवेति / हे पुरुवंशसम्भवेति तदर्थः / तन्न युक्तमनार्यमार्गानुसरणं भवत ईशकुलोत्पन्नस्यैवमिति भावः। 'नामेति कुत्सायाम् / 'नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने' इत्यमरः / पुरा = पूर्वम् / आश्रमपदे = तपोवने / सद्भावनोत्तानं हृदयं यस्य तं--सद्भावोत्तानहृदयं = प्रणयातिशयपेशलविमलमानसम् / इमं जनं = मां बालां दीनां तपस्विनों। समयपूर्वकं = शपथपूर्वकं / नानाविधाश्वासनप्रदानपूर्वकञ्च / 'परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य नःइत्यादिप्रतिज्ञापूर्वकमिति यावत् / सम्भाव्य = स्वीकृत्य / 'प्रतार्येति पाठेवञ्चयित्वेत्यर्थः / ईदृशैरक्षरैः = पूर्वोक्तैः-'किमत्र भवती मया परिणीतपूर्वेत्यादिभिक्यैिः / प्रत्याख्यातुं = निराकर्त्तम् / 'न युक्त'मिति सम्बन्धः। 'युक्तं नामेति पाठे-युक्तं नाम ? / नैव युक्तमिति च काका तदर्थो बोध्यः। शान्तं शान्तं = अथवा--यहाँ जब विवाह में ही संशय हो रहा है, तब इन्हें 'आर्यपुत्र' यह सम्बोधन देना भी उचित नहीं है। क्योंकि-'आर्यपुत्र' यह सम्बोधन तो विवाहक" पति के लिए ही हो सकता है। ( आर्यपुत्र-आर्य = मेरे श्वसुरजी के,-पुत्र = अर्थात् हे मेरे स्वामी / यह पति को ही कहा जा सकता है)। हे पौरव ! आश्रम में सद्भाव = सच्चे अनुराग-से उत्तान एवं स्निग्ध हृदय वाले इस जन को (मुझको) नाना प्रकार की आशाएँ दिला कर, मुझसे गान्धर्व रीति से विवाह करके, मेरे साथ रति क्रीडा, विहार आदि करके, अब इस प्रकार रूखे वचनों से मेरा प्रत्याख्यान ( नाहीं ) करना-यह कार्य आपका कथमपि उचित नहीं है। 1 'युक्तं नाम' / 2 'प्रतार्य पा० /