________________ 324 ___ अभिज्ञानशाकुन्तलम्- [पञ्चमो शकुन्तला-(आत्मगतं-) हद्दी हही ! 'सावलेवो से वअणोवण्णासो !! [ (आत्मगतं-) हा धिक् हा धिक् ! 'सावलेपोऽस्य वचनविन्यासः!] शारिवः-किं नाम-'किमिदमुपन्यस्त मिति ? / ननु भवन्त एव सुतरां लोकवृत्तान्तनिष्णान्ताः। सतीमपि ज्ञातिकुलैकसंश्रयां, जनोऽन्यथा भर्तमती विशङ्कते। उपन्यस्तम् = उक्तम् / सावलेपः = सगर्वः / साहङ्कारः / साऽभिमानः। 'पावक' इति पाठे-पावकः = अग्निसमः / वंचसस्तथात्वं च हृदयदाहकत्वात् / वचनोपन्यासः = वाग्विन्यासः / किं नामेति 'किमिदमुपन्यस्त'मित्येवं कथमुच्यते भवता / ननु = निश्चये। लोकानां वृत्तान्तेषु निष्णाताः = लोकव्यवहारपटकः / 'निष्णातो निपुणेऽपि चे'त्यमरः / 'दर्पोऽवलेपोऽवष्टम्भः' इत्यमरः / / ___ लोकव्यवहारमेव निर्दिशति-सतीमपीति / यतः भर्तमती = सभर्तृकां युवतिम् / सधवां / ज्ञातिकुलमेकः संश्रयोयस्याः सा, तां-ज्ञातिकुलैकसंश्रयां = पितृगृहमात्रवासशीलाम् / 'ज्ञातिः सगोत्रे, पितरी ति विश्वः / सतीमपि = पतिव्रतामपि / [प्रमदां = युवतीम् ] | जनः = लोकः। अन्यथा = अन्यप्रकारेण / असतीत्वेनेति यावत् / विशङ्कते = शङ्कते / अतः अस्मादेव खलु कारणात् / प्रिया = * शकुन्तला-(मन ही मन ) हा धिक, हा धिक ! यह इनका वचन तो बड़ा ही घमण्ड और अहङ्कार से युक्त ( तिरस्कारपूर्ण ) है / ( पाठान्तर मेंयह तो अग्नि की तरह जलाने वाला है)। शाङ्गरव-आप यह क्या कह रहे हैं, कि-'यह क्या बात है / हे राजन् ! आप तो स्वयं ही लोकव्यवहार को अच्छी तरह से जानने वाले हैं। देखिए जिसका पति विद्यमान है, ऐसी युवती स्त्री यदि बराबर पिता या बन्धु-बान्धवों के ही घर पर रहे तो, चाहे वह सती-साध्वी ही क्यों न हो, परन्तु लोग तो उसके विषय में नाना प्रकार की विपरीत शंकाएँ ( व्यभिचार 1 सपावको' 'वअणावक्खेवो' [ वचनावक्षेपः] /