SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ऽङ्कः] अभिनवराजलक्ष्मो-भाषाटीका-विराजितम् 325 अतः समीपे परिणेतुरिष्यते, . प्रियाऽप्रिया वा प्रमदा स्वबन्धुभिः // 18 // राजा-किमत्रभवती मया परिणीतपूर्वा ? / शकुन्तला-(सविषादमात्मगतं-) हिअअ ! संपदं संयुत्ता दे आसङ्का / [ ( सविषादमात्मगतं-) हृदय ! साम्प्रतं संवृत्तो ते आशङ्का] / भतरनुमता / अप्रिया च = अप्रिया वा / अननुमता वा / 'भर्तरिति शेषः / प्रमदा = कामिनी / स्वबन्धुभिः = वधूवन्धुभिः / परिणेतुरेव-भत्तेरेव / समीपे = संनिधौ / इष्यते = वाञ्छयते / अतो युवत्याः खल्वस्याः शकुन्तलाया भवदन्तिके प्रापणमेव वधूबन्धूनामस्माकं युक्तमिति भावः। [ अप्रस्तुतप्रशंसा / काव्यलिङ्गम् / अनुप्रासः / अर्थविशेषणं नाट्यालङ्कारः / 'उक्तस्यार्थस्य यत्त स्यादुत्कीर्तनमनेकधा। उपालम्भस्वरूपेण तत्स्यादर्थविशेषगम्' इत्युक्तेः / 'वंशस्थं वृत्तम्' ] // 18 // अत्रभवती = मान्येयं तापसदुहिता शकुन्तला / पूर्व परिणीता-परिणीतपूर्वा = कृतोद्वाहा / किम् ? = किमु इति प्रश्नः / न मया तथा स्मर्यत इत्याशयः / साम्प्रतं - युक्ता / ते आशङ्कत्यन्वयः। यदाशङ्कितममङ्गलं मया तदिदमुपस्थितमिति भावः / 'आतङ्क' इति पाठान्तरे 'भय'मिति तदर्थः। 'संवृत्तेति च क्वचित्पाठः। तदा-इदानीन्तवाशङ्का सत्या जातेत्यर्थः / आदि दूषणों की शङ्काएँ) करने लगते हैं / इसलिये युवति स्त्री को, चाहे वह पति की प्रिया हो, चाहे पति उसे नहीं भी चाहता हो, तो भी उसके स्वकीय बन्धुबान्धव उसे पति के ही पास छोड़ना उत्तम समझते हैं // 18 // राजा-तो क्या मैंने इन श्रीमती जी ( शकुन्तला ) से कभी विवाह किया है ? / शकुन्तला--(बड़े खेद के साथ, मनही मन ) हे हृदय ! तेरी अमङ्गल की आशङ्का आज सच्ची सिद्ध हुई। . 1 'च' / 2 अयं पाठः क्वचिन्न / 3 'आतङ्कः' पा०।
SR No.004487
Book TitleAbhigyan Shakuntalam Nam Natakam
Original Sutra AuthorN/A
AuthorMahakavi Kalidas, Guruprasad Shastri
PublisherBhargav Pustakalay
Publication Year
Total Pages640
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy