________________ ऽङ्कः] 20 अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 305 विदूषकः--जं भवं आणवेदि / ( उत्थाय-) भो वअस्स ! गहीदो तुए परकीएहिं हत्थेहिं सिहण्डए अच्छभल्लो / ता वीदराअस्स असरणस्स अच्छरागिहीदस्सव णस्थि मे मोक्खो। [ यद्भवानाज्ञापयति / ( उत्थाय-) भो वयस्य ! गृहीतस्त्वया परकीयाभ्यां हस्ताभ्यां शिखण्डके अच्छभल्लः / तद्वीतरागस्य, अशरणस्य, अप्सरसा गृहीतस्येव नास्ति मे मोक्षः] / 'तदस्या देवीं वसुमतीमन्तरेण महदुपालम्भमवगतोऽस्मीति पाठान्तरे तत् = तस्मात् / अस्याः = हंसवत्याः। उपालम्भमवगतोऽस्मि = उपालम्भं तावत् प्राप्तवानस्मि / कुतः-देवीं वसुमतीमन्तरेण = महिषीं वसुमती विना। तां विना न तिष्ठामि, हंसवतीं तु पुनरेकदाऽपि न स्मरामीति हेतोरित्यर्थो बोध्यः / यद्वाऽस्याः प्रियसखीं देवों वसुमतीमह विस्मृतवानितीयं तदर्थे मामुपालभते इत्यर्थः / [ अत्र अभिनवेत्यादिगीतिमारभ्यैतदन्तेन भ्रंशो नामाङ्कारो व्यज्यते / 'वाच्यमर्थ परित्यज्य दृष्टान्ताद्यैरनेकधा / अन्यस्मिन्नेव पतनादिह भ्रंशः स उच्यते' / / -इत्युक्तेः। प्रकृते भ्रमरवृत्तान्तं वाच्यं विहाय राजवृत्तान्तपरतया योजनात् / नालिका नाम वीथ्यङ्ग च, निगूढार्थभाषणात् / 'सोपहासनिगूढार्थप्रहेलिका नालिकेत्युक्ते रित्याचार्याः] / शिखण्डके = केशाशे। अच्छभल्लः = ऋक्षः। 'ऋक्षाऽच्छभल्लभल्लकाः' इत्यमरः / यथा कश्चन चतुरः परहस्ताभ्यामृक्ष केशेषु गृह्णन् परं जीवितसंशये - विदूषक-जैसी आपकी आज्ञा / (:उठकर-) परन्तु हे मित्र ! इस प्रकार मापने तो दूसरे के हाथों से भालू के बाल अच्छे पकड़े हैं / अर्थात् आप अपनी बला दूसरे के ( मेरे ) शिर पर पटक रहे हैं। मेरे ऐसे वीतराग ( सब झम्झटों से दूर रहने वाले ) अशरण, गरीब का अब इस बला से बचना कठिन ही है ! अर्थात् हंसवती मेरी खूब खबर लेगी। अपनी यह विपत्ति आप मेरे शिर पर डाल रहे हो। ___पाठान्तर में-जैसे वीतराग, अशरण = त्यक्तगृह, वनवासी मुनि के पीछे कोई अप्सरा (दिव्या स्त्री ) लग जाए तो उसकी समाधि में भङ्ग पड़कर, उसके मोक्ष मार्ग में बाधा पड़ जाती है, वैसे ही वीतराग (विरक्त, या प्रेमरस से शून्य) 1 क्वचिन्न / 2 'वीतरागस्याऽप्सरसा गृहीतस्येव नास्ति मे मोक्षः' इति पाठः /