________________ 290 अभिज्ञानशाकुन्तलम्- [चतुर्थोकुतःअर्थो हि कन्या परकीय एव, तामद्य सम्प्रेष्य परिग्रहीतः। .. जोतोऽस्मि सद्यो विशदान्तरात्मा, चिरस्य निक्षेपमिवाऽर्पयित्वा // 24 // ( इति निष्क्रान्ताः सर्वे / / * इति चतुर्थोऽङ्कः / अर्थ इति / हि = यतः। कन्या = पुत्री / अर्थः = कन्यारूपं द्रव्यं / परस्यायंपरकीयः = परस्यैव / अतःतां = कन्यां / परिग्रहीतुः = उद्वोदुः, पत्युःपार्वे / संप्रेष्य = प्रस्थाप्य / चिरस्य = बहुकालं यावत् स्वनिकटे स्थापितं / निक्षे = न्यासम् / ( 'धरोहर')। अर्पयित्वा इव = तत् स्वामिने दत्त्वेव / सद्यः = अचिरादेव / विशदः अन्तरात्मा यस्यासौ-विशदान्तरात्मा = निराकुलात्मा। प्रसन्नचित्तः / स्वस्थः। अद्य = इदानीं / जातोऽस्मि = अहं निष्पन्नोऽस्मि / 'चिरस्य निष्पन्नोऽस्मीति वा सम्बन्धः। [ उत्प्रेक्षा / 'उपजातिः' ] // 24 // ' इति श्रीगुरुप्रसादशास्त्रिविरचितायामभिज्ञानशाकुन्तलटीकाया मभिनवराजलक्ष्म्यां चतुर्थोऽङ्कः / होता है। (विचार करते हुए, कुछ चलकर-) अहा ! शकुन्तला को अपने पति के घर भेज कर मैंने आज स्वास्थ्य (चित्त की शान्ति ) प्राप्त किया है। क्योंकि कन्यारूपी धन तो दूसरे का ( पति का) ही है, अतः आज उसको उसके पाणिग्रहीता ( स्वामी ) के पास भेजकर, मैं उसी प्रकार प्रसन्नचित्त और चिन्ता. मुक्त ( निश्चिन्त ) हो गया हूँ, जैसे बहुत दिनों से अपने पास रखे हुए दूसरे के निक्षेप ( धरोहर ) को उसके स्वामी को वापिस सौंपकर धनी साहकार प्रसन्न और चिन्तामुक्त हो जाता है / [सब-जाते हैं / चतुर्थ अङ्क समाप्त। 1 'जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा' इति पाठान्तरम् /