________________ 278 अभिज्ञानशाकुन्तलम्- [चतुर्थो[पुटकिनीपनान्तरितां व्याहृतोऽपि न खलु व्याहरति प्रियाम् / मुखोब्यूढमृणालस्त्वयि दृष्टि ददाति चक्रवाकः // 18 // ] कण्वः-'वत्स ! शाङ्गरव ! इति त्वया मद्वचनात्स राजा शकुन्तला पुरस्कृत्याऽभिधातव्यः-'। शारव:-आज्ञापयतु भवान् / कण्वःअस्मान्त्साधु विचिन्त्य संयमधनानुच्चैः कुलश्चात्मनस्त्वय्यस्याः कथमप्यबाम्धवकृतां स्नेहप्रवृत्तिश्च ताम् / पुटकिनीति / पद्मिनीपत्रान्तरितां / 'नालीकिनी पुटकिनी विपनालिश्च पद्मिनीति उत्पलिनीकोशः। प्रिया = चक्रवाकीं / मुखोद्व्यूढमृणालः = वदनधृतविससूत्रः। व्याहृतोऽपि = वारंवारमाहृतोऽपि / चकाहः = चक्रवाकः / न व्याहरति =न वाचं प्रतिपद्यते। केवलं त्वयि दृष्टिं ददाति = त्वामेव प्रेक्षते / एवं तिर्यश्चोऽपि त्यक्तरतयो विरहविक्लवास्त्वां प्रेक्षन्ते, का कथाऽऽश्रमवासिनां सचेतसां जनानामित्याशयः / अनेन भावी दुष्यन्ताऽस्वीकारः सूचितः // 18 // __ शकुन्तलां पुरस्कृत्य = शकुन्तलाविषये / तामुद्दिश्येति यावत् / अस्मानिति / संयम एव धनं येषान्ते-संयमधनाः। तान्–संयमधनान् = तपोधनान् / अस्मान् = अस्माकं स्वरूपं, प्रतिष्ठां च / साधु = सम्यक्तया / को भी यह चक्रवाक ( चकवा ) उत्तर तक नहीं दे रहा है / किन्तु यह चक्रवाक केवल अपने मुख ( चोंच में कमल के तन्तु ( मृणाल ) को पकड़े हुए, उदास भाव से, एक टक तेरी ही ओर देख रहा है // 18 // कण्व-हे वत्स शाङ्गरव ! मेरी ओर से शकुन्तला को आगे करके राजा दुष्यन्त से यों मेरा सन्देश कहना, कि शाङ्गरव-हाँ, आप आज्ञा करिए / कण्व-हे राजन् ! संयम धन (इन्द्रिय निग्रही ). और तपस्यापरायण 1 'मुखे उद्व्यूढमृणाल' पा०। 2 एतावान् पाठः काचित्कः /