________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 23 राजा-सूत ! दूरममुना सारङ्गेण वयमाकृष्टाः ! / 'अयं पुनरिदानीमपिग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः, पश्चार्द्धन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् [ अत्र-'ष्ण' 'ञ्च' 'स्त्व' 'ज्य' 'नु-सा' 'श्या' इति श्रुत्यनुप्रासः, 'द-द' 'सा-सा' इति वृत्त्यनुप्रासश्च, 'एकस्य सकृदप्येष वृत्त्यनुप्रास इष्यते' इत्युक्तेः / एकस्य चक्षुषो युगपदनेकत्रैककाले वर्तमानताया वर्णनाद्विशेषश्चार्थालङ्कारः, चकारेणैककालमेकत्र चक्षुर्निक्षेपस्यैव प्रतीतेः / उपमोत्प्रेक्षे तु इह न सम्भवत इति सक्षेपः // 6 // सूत = हे सारथे ! अमुना = पुरो धावमानेन, सारङ्गेण = हरिणेन, वयं दूरमाकृष्टाः = दूरतरमानीताः, स्कन्धावाराद्विप्रकृष्टतरं प्रदेशं प्रापिताः / अयं = मृगः, पुनः = तु, इदानीमपि = सम्प्रत्यपि, दूरतरमागतेष्वप्यस्मासु'उग्रप्लुतत्वाद्वियति बहुतरं [प्रयाति,] उd तु स्तोकं प्रयाती'ति पश्येति–'ग्रीवाभङ्गेति सप्तमश्लोकस्थवाक्येन सहास्य सम्बन्धः / ग्रीवाभङ्गेति / ग्रीवाया भङ्गेनाऽभिरामं यथा स्यात्तथा, मुहुः = वारंवारम् , अनुपतति = पश्चाद्धावमाने [ सप्तम्यन्तमेतत् ], स्यन्दने = रथे, बद्धा दृष्टियनासौ -बद्धदृष्टिः- दत्तलोचनः / 'दृष्टिज्ञानेऽक्षिण लोचने' इत्यमरः। शराणां पतनं, तस्माद्भय, तस्मात्--शरपतनभयात् = बाणपातभयात्, भूयसा = अधिकेन, अपरमर्द्ध पश्चाद्ध, तेन-पश्चार्द्धन = कायपश्चिमभागेन, पूर्व भावार्थ-हे आयुष्मन् ! धनुष बाण हाथमें लेकर मृग का पीछा करते हुए आप मुझे साक्षात् शिवजी की तरह ही मालूम होते हैं // 6 // राजा-हे सारथे! इस हरिण ने तो हम लोगों को बहुत दूर खींच लिया है। फिर भी देखो, यह तो हमारे रथ की ओर ग्रीवा (गर्दन ) को घुमा 2 कर मनोहरता पूर्वक देखता 1 'सोऽयमिदानीमपि' पा. 2 भङ्गेन = प्रेक्षणार्थ पृष्ठतो वलनेन /