________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् . 263 अपघ्नन्तो दुरितं हव्यगन्धै वैतानास्त्वां वह्नयः पावयन्तु / / 10 // ( शकुन्तला-प्रदक्षिणं करोति)। कण्वः-वत्से ! प्रतिष्ठस्वेदानीम् / ( सदृष्टिक्षेपम्-) क नु ते शाङ्गरव-शारद्वतमिश्राः / शिष्यौ-(प्रविश्य-) भगवन् ! इमौ स्वः / कण्वः-वत्सौ ! भगिन्याः पन्थानमादेशयतम् / / वा ते वलसधिष्ण्याः = चिनिवासाः। 'धिष्ण्यं स्थाने, गृहे' इत्यमरः / समिधः सन्त्येषान्ते-समिद्वन्तः = आहितसमिधः। परिपूर्णेन्धनाः, प्रज्वलिताः / प्रान्ते संस्तीर्णा दर्भा येषां ते-प्रान्तसंस्तीर्णदर्भाः = पर्यन्तनिविष्टकुशाः। हव्यानां = हविषां, गन्धैः, दुरितम् = विघ्नम, पापं वा अपघ्नन्तः = हवनीयद्रव्यजातसुगन्धेन पापं नाशयन्तः। अमी = पुरःस्थिताः। वितानस्य इमे वैतानाः = श्रीताः, यशसम्बन्धिनः / वह्नयः = आहवनीयगाहे पत्यादयो नाम अग्नयस्त्रयः / त्वां पावयन्तु = पवित्रतां नयन्तु / तव दुरितं नाशयन्त्विति यावत् / [ परिकरालङ्कारः / उपजातिविशेषच्छन्दः ] // 10 // इदानीं = सम्प्रति / प्रतिष्ठस्व = याहि / सदृष्टिक्षेपं = विलोक्य / इमौ स्वः = आवानुपस्थितावेव / मार्गम् = पन्थानम् / आदेशयतं == निर्दिशतं / दर्शयतम् / और प्रान्त भाग में ( चारों ओर ) जिनके कुशाएँ बिछी हुई हैं, ऐसे ये हव्यगन्ध से युक्त, वैतानाग्नि = यज्ञ के अग्नि दक्षिणाग्नि, आवहनीयाग्नि, गार्हपत्याग्नि) अपने हव्यों ( घृत. साकल्य आदि हवनीय पदार्थों ) की पवित्र सुगन्ध से तेरे पापों को और विघ्नों को दूर करके तेरी रक्षा करें // 10 // शकुन्तला-तीनों अग्नियों की परिक्रमा करती है। कण्व-हे पुत्रि ! अब तूं मङ्गलप्रस्थान कर / (अर्थात् अब तूंजा)। (इधरउधर दृष्टिपात कर = देखकर-) वे वैदिक विद्वान शारिव मिश्र और शारद्वत / मिश्र कहाँ है ? / दोनों शिष्य-(भीतर आकर ) हे भगवन् ! हम लोग ये उपस्थित हैं। अर्थात् शकुन्तला के साथ हस्तिनापुर जाने को सन्नद्व हैं। कण्व-वत्स ! तुम दोनों अपनी बहिन इस शकुन्तला को मार्ग दिखलाओ / अर्थात् इसे ले जाओ।