________________ .254 अभिज्ञानशाकुन्तलम्- [चतुर्थोसख्यौ-(उपगम्य- ) सम्माजणं दे भूदं ? / [( उपगम्य-) संमजनं ते भूतम् ? ] / शकुन्तला--साअदं पिअसहीणं / इदो णिसीदध / / [ स्वागतं प्रियसख्योः / इतो निषीदतम् ] / . सख्यौ -(उपविश्य-) हला ! उन्जुआ दाव होहि, जाव दे मङ्गलसमालम्हणं करेम्ह / [(उपविश्य) हला ! ऋजुका तावद्भव, यावत्ते मङ्गलसमालम्भनं कुर्वः] / शकुन्तला--उजिदं पि एवं अज्ज बहु मणिदव्वं, जदो दुलहं दाव पुणो मे पिअसहीमण्डणं भविस्सदि / (-इति बाष्पं विसृजति ) / [उचितमप्येतदद्य बहु मन्तव्यं, यतो दुर्लभं तावत् पुनर्मे प्रियसखीमण्डनं भविष्यति (इति बाप्पं विसृजति)]। - प्रसविनी = वीरपुत्रजननी। गौतमीवजे गौतमीविहाय। संमजनम् = अभ्यङ्गस्नानम्। ऋजुका = सरलिताङ्गयष्टिः। उचितमपि = चिरपरिचितमपि / एतत् = भवत्कृतं मण्डनं / बहु = अनर्घम् / 'अभ्यस्तेऽप्युचितं न्याय्यम्' इति वैजयन्ती। प्रियसखीभ्यां कृतं-प्रियसखीकृतं = युवाभ्यां कृतम् / पतिगृहगतायाः क में भवत्कृत दोनों सखियाँ-( पास में आकर ) हे शकुन्तले ! क्या तूं नहा चुकी ? / शकुन्तला-आओ, प्रियसखियो ! आओ, तुम्हारा स्वागत है। आओ, यहाँ मेरे पास बैठो। दोनों सखियाँ-( बैठकर-) हे सखि ! तूं थोड़ी ठीक से, सीधी होकर बैठ जा तो हम तेरे शरीर में अङ्गराग एवं मेंहदी, रोली आदि माङ्गलिक वस्तुएँ लगाकर, तेरा समालम्भन ( श्रृंगार ) कर दें। शकुन्तला-यह तुम्हारा आवश्यक, समयोचित कार्य भी मुझे आज बहुत प्रिय मालूम हो रहा है, क्योंकि फिर तुम्हारे हाथ से मेरा इस प्रकार मण्डन (टीकी, बिन्दी, रोली आदि लगाकर शृङ्गार करना ) मेरे लिए दुर्लभ ही हो जाएगा। (-आँसू टपकाती है)।