________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 245 कालस्य वार्तामात्रमति न विसर्जयति ? (विचिन्त्य-) तदितोऽभिज्ञानमङ्गुलीयकं विसर्जेयामः / अथवा दुःखशीले तपस्विजने कोऽभ्यथ्यताम् ? / ननु 'सखीगामी दोष' इति व्यवसाययितुमपि न पारयामः, तातकण्वस्य वा प्रवासप्रतिनिवृत्तस्य दुष्यन्तपरिणीतामापन्नसत्त्वां शकुन्तलां निवेदयितुम् / तदत्रविधत्ते / तादृशानि = पूर्वानुभूतानि / नैकविधं, स्नेहालापादिकं, प्रतिज्ञादिकं च / मन्त्रयित्वा = कृत्वा / एतावतः = इयतः / बहुतिथस्य / कालस्य = समयस्य, गतस्यापि / वार्तामात्रं = कुशलवृत्तमात्रम् / आह्वानस्य तु वातैव तत्र का / न विसर्जयति = न प्रेषयति / इतः= आश्रमादेव / अभिज्ञानं = स्मारकम् / दुःखं शीलं यस्यासौ,तस्मिन्-दुःखशीले = तपःक्लेशशीले / व्रतोपवासादिनियमपरायणे / शृङ्गारकथाऽयोग्ये / कः = को नु खलु तपस्वी / प्रार्थ्यतां = याच्यताम् / कं प्रेषयामः / न कोऽपि तद्योग्य इत्याशयः / सखीगामी = शकुन्तला गतः / दोषः = अपराधः / कथमियं पूर्वाऽपरानुमन्धानराहित्येन तस्मै खल्वपरिचिताय दुष्यन्ताय स्वात्मानमर्पितवतीति शकुन्तलागतोऽयं दोषः / इति = इतिहेतोः / व्यवसाययितुं = निश्चेतुं / प्रकटयितुं वा / न पारयामः = न शक्नुमः।। ___ 'दोष इति व्यवसिताऽपि न पारयामि प्रवासप्रतिनिवृत्तस्ये त्यादि पाठे-इति = इतिहेतोः, न पारयामि = न शक्नामि निवेदयितुं, व्यवसिता = बहुशः कथनाथै कृतनिश्चयाऽपीत्यर्थः / प्रतिनिवृत्तस्य प्रत्यागतस्य / दुष्यन्तेन परिणीतां - दुष्यन्तेन गान्धर्वविधिना विवाहिताम् / अतएव च-आपन्नसत्त्वां = गर्भिणीम् / है, जो वह राजा शकुन्तला को यों भूल गया है / और बात तक नहीं कर रहा है। बुलाना तो दूर रहा। अन्यथा- वह राजर्षि दुष्यन्त नाना प्रकार की लम्बी चौड़ी प्रतिज्ञाएँ करके और शकुन्तला को बड़ी बड़ी आशाएं दिला कर, अब इतने दिन बीत जाने पर भी, क्या कुशल-क्षेम की वार्ता ( चिट्ठी-पत्री, संदेश ) भी दूत के द्वारा नहीं भेज सकता था ? / [कुछ सोचकर-] तो क्या यहाँ से राजनामाङ्कित उस अंगठी को ही परिचय के रूप में राजा के पास भेजा जाए ? / अथवा-तपोनिष्ठ वेत नियम आदि के नानाविध कष्टों को सहने वाले इन ( दुःखिया ) तपस्वियों के बीच में से किसको कहें ? / किसको वहाँ भेजें ? / और यह तो सखी का ही दोष हैइसलिए इसे किसी से कहने में भी हम असमर्थ हैं / और इसो कारण तीर्थयात्रा से लौटकर आए हुए तात कण्व से भी 'शकुन्तला का और दुष्यन्त का गान्धर्व विधि से विवाह हो गया है और अब शकुन्तला गर्भवती है'-इस