________________ अभिज्ञानशाकुन्तलम् [ चतुर्थोइदानीं किं नु खल्वस्माभिः करणीयम् ? ] / प्रियंवदा--(प्रविश्य-) अणसूए तुवर तुवर सउन्तलाए पत्थाणकोदूहलं णित्तिहुँ / [(प्रविश्य-) अनसूये ! त्वरस्व त्वरस्व शकुन्तलायाः प्रस्थानकौतूहलं निवर्तयितुम् / अनसूया--( सविस्मयम्- ) सहि, कथं विअ 1 / * [ ( सविस्मयं-) सखि ! कथमिव ? ] / प्रियंवदा--सुणाहि, दाणिं ज्जेव सुहसुत्तिापुच्छणणिमित्तं सउन्तलाए सआसं गदसि / / [शृणु, इदानीमेव 'सुखसुप्तिकाप्रच्छननिमित्तं शकुन्तलायाः सकाशं गतास्मि]। 'आपन्नसत्त्वा स्याद् गुर्विण्यन्तर्वत्नी च गर्भिणी'त्यमरः / निवेदयितुं वा = कथयितुं वा / 'न पारयाम' इति पूर्वेण सह सम्बन्धः। तत् = तस्मात् / अत्र = अस्मिन् कार्ये / ___ प्रस्थाने = गमने / कौतुकं = मङ्गलं / निर्वर्तयितुं = कत्त / 'कौतुकं नर्मणीच्छायामुत्सवे, कुतुके, मुदि / पारम्पर्यागतख्यातमङ्गलोद्वा हसूत्रयो रिति हैमः / सुखसुप्तिकाप्रच्छननिमित्तं - सुखेन सुप्तायास्ते रात्रिः कच्चियतीतेति प्रश्नार्थम् / 'सुखशयनपृच्छिका' इति पाठान्तरे तु-सुखेन ते कच्चित् शयनं जातमिति बात को कहने में भी हम लोग असमर्थ हैं / अतः कुछ समझ में नहीं आ रहा है, कि हमें इस प्रसङ्ग में अब क्या करना चाहिए ? / प्रियंवदा-(प्रविष्ट होकर-) सखि अनसूये ! शकुन्तला के प्रस्थान ( यात्रा ) समय के मङ्गलाचार करने की शीघ्रता कर / उठ, जल्दी कर / अनसूया-( आश्चर्यान्वित हो- ) हैं सखि ! यह क्या बात है ? / शकुन्तला कहाँ जा रही है ? / प्रियंवदा-हे सखि ! सुन, मैं अभी शकुन्तला से 'रात्रि में तुझे.सुख से तो नींद आई'-यह कुशल वृत्तान्त पूछने के लिए गई थी। 1 'सुखशयनपृच्छिका शकुन्तलायाः सकाशं' पा०।