________________ 244 अभिज्ञानशाकुन्तलम्- [चतुर्थोसुद्धहिअआ पदं कारिदा। [ स्मृत्वा-] अधवा ण तस्स राएसिणो अवराहो, दुव्वासासाबो क्खु एसो पहवदि / अण्णधा कधं सो राएसी तादिसाई मन्तिअ अत्तिअस्स कालस्स वात्तामात्तं पि ण विसज्जेदि ? || विचिन्त्य-1 ता इदो अहिण्णाणं अङ्गुलीअअं से विसज्जेम / अधवा दुक्खसीले तवस्सिजणे को अब्भत्थीअदु ? / णं सहीगामी दोसो त्ति व्ववसाइदं पि ण पारेम, तादकण्णस्स वा प्पवासपडिणिउत्तस्स दुस्सन्तपरिणीदं आवण्णसत्तं सउन्तलं णिवेदिदं / ता एत्थ दाणिं किं णु क्यु अमोहिं करणीज्जं ? / [ ननु प्रभाता रजनी। तच्छीघ्र कायनं परित्यजामि / अथवा लघुलघूत्थितापि किं करिष्यामि ? / न मे उचितेषु प्रभातकरणीयेषु हस्तपाद प्रसरति / काम इदानीं सकामो भवतु, येन असत्यसन्धे जने प्रियसखी शुद्धहृदया पदं कारिता। (स्मृत्वा-) अथ वा न-तस्य राजर्षेरपराधः। दुर्वासःशापः खल्वेष प्रभवति / अन्यथा कथं स राजर्षिस्तादृशानि मन्त्रयित्वा, एतावतः संमार्जनादिषु / उचितेषु = अवश्यकरणीयेष्वपि / ' हस्तौ पादौ च-हस्तपादं = करचरणादिकं / प्राण्यङ्गत्वादेकवद्भावः / न प्रसरति = न प्रचलति। कामः = हिताऽहितविचारराहित्येन प्रवर्तनशीलो मदनः। सकामः = सफलमनोरथः / येन = कामेन / असत्या सन्ध्या यस्य तस्मिन्-असत्यप्रतिज्ञे / जने = दुष्यन्ते / शुद्धहृदया = वञ्चनाशून्यहृदया। पदं = स्नेहबन्धरूपं व्यवसायं / प्रभवति = विजृम्भते / सर्व सेज पर से उहूँ। अथवा जल्दी-जल्दी उठकर भी मैं क्या कर लूँगी? / चिन्ता के कारण अवश्यकरणीय प्रभातकालिक कृत्यों में भी ( स्नान, ध्यान, जप, पूजा, गृह कृत्य आदि में भी) मेरे हाथ-पाँव नहीं चलते हैं ! / अब उस निर्दय-हृदय कामदेव की इच्छा पूरी हुई है, जिसने ऐसे झूटे, मिथ्या प्रतिज्ञा करने वाले पुरुष (दुष्यन्त ) में शुद्ध हृदया सखी शकुन्तला का मन आसक्त (अनुरक्त) करा दिया है। [ कुछ स्मरण करके ] अथवा-उस धर्मात्मा राजर्षि दुष्यन्त का भी इसमें कोई दोष नहीं है। यह तो दुर्वासा के शाप का ही प्रभाव दृष्टिगोचर हो रहा