SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थोऽङ्कः। (ततः प्रविशतः कुसुमावचयमभिनयन्त्यौ सख्यौ ) / अनसूया--हला पिअंबदे ! जइ वि गन्धब्वेण विवाहविहिणा णिव्वु. तकल्लाणा पिअसही सउन्तला अणुरूबभत्तिभाइणी संवुत्ता, तह वि मे ण णिवुदं हिमों। [हला प्रियंवदे ! यद्यपि गान्धर्वेण विवाहविधिना निवृत्तकल्याणा * अभिनवराजलक्ष्मीः * __इत आरभ्य गर्भसन्धिस्तृतीयः सार्धपञ्चमेनाङ्केन निबद्ध इति राघवभट्टादयः / विश्वनाथस्तु दर्पणे-'यत्र मुख्यफलोपाय उद्भिन्नो गर्भतोऽधिकः / शापाद्यैः सान्तरायश्च, स विमर्श इति स्मृतः / / ' इति वदन्-'यथा-शाकुन्तले चतुर्थाझादौ-'अनुसूया-प्रियंवदे-जइ बि / ' इत्याद्यारभ्य सप्तमाङ्के शकुन्तलाप्रत्यभिज्ञानात्प्राग्विमर्शसन्धिरित्युदाहरंश्च--विमर्शसन्धि मन्यते / अस्माभिस्तु राघवानुसारेगैवाऽत्र सन्धिरङ्गानि च प्रदर्शितानि / 'आदौ विष्कम्भकं कुर्यान्नाटकेषु महाकविः / अपेक्षितं परित्यज्य नीरसं वस्तुविस्तरम् // यदा संदर्शयेच्छेषं कुर्याद्विष्कम्भकं तदा / यथोचितन्तु विष्कम्भं सर्वाङ्केषु प्रकल्पये' दिति भरतोक्तेरादौ विष्कम्भकं योजयति-तत इति / कुसुमानामवचयं = पुष्पाऽऽदानम् / पुष्पत्रोटनम् / अभिनयन्त्यौ = नाटयन्त्यौ / हलेति सखीसम्बोधनम् / __ अथ चतुर्थ अङ्क / [विष्कम्भक = बीच की मुख्य 2 कथाओं की संक्षिप्त सूचना / ( फूल तोड़ने का अभिनय करती हुई दो सखियों का प्रवेश ) / अनसूया-हे सखि प्रियंवदे! यद्यपि गान्धर्व विधि से ( स्वेच्छाकृत विवाह विधि से ) शकुन्तला का मङ्गलमय विवाह (दुष्यन्त के साथ ) संपन्न हो
SR No.004487
Book TitleAbhigyan Shakuntalam Nam Natakam
Original Sutra AuthorN/A
AuthorMahakavi Kalidas, Guruprasad Shastri
PublisherBhargav Pustakalay
Publication Year
Total Pages640
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy