________________ sH] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 219 कनीयसी मम वृत्तान्तोपलम्भनिमित्तमार्या गौतमी आगच्छति, तद्विटपान्तरितो भव। . राजा-तथा। (-इत्येकान्ते स्थितः)। (ततः प्रविशति पात्रहम्ता गौतमी)। गौतमी--जादे ! अच्छाहिदं सुणिअ आअदा, एवं शान्तिउदों / (उष्ट्वा, समुत्थाप्य च-) इध देवदासहाइणी चिट्ठसि ? / [जाते ! अत्याहितं श्रुत्वा आगता। एतच्छान्त्युदकम् / ( दृष्ट्वा, समुत्याप्य च-) इह देवतासहायिनो तिष्ठसि ?] / शकुन्तला-दाणिज्जेव अणसूआपिअंबदाओ मालिणी ओदीण्णाओ। [इदानीमेवाऽनसूयाप्रियंवदे मालिनीमवतीर्णे]। असहोदराऽपि धर्मसम्बन्धाद्भगिनी-'धर्मभगिनी'त्युच्यते / वृत्तान्तस्योपलम्भनं-तस्य निमित्तं-वृत्तान्तोपलम्भननिमित्तं = मत्स्वास्थ्यवृत्तान्त ज्ञानार्थम् / आर्या = पूज्या / विटपान्तरितः = शाखाव्यवहितः / तथा = विटपान्तरितो भवामि / एतेन विरोधो नाम प्रतिमुखानं दर्शितं, 'विरोधो व्यसनप्राप्तिः' इति लक्षणात् / एकान्ते = रहसि / जाते ! = हे पुत्रि ! / अत्याहितं = शरीराऽस्वास्थ्यम् / एतत् = इदं / शान्त्युदक = शान्तिजलं / 'गृहाणेति शेषः। दृष्ट्वा = हस्तेन स्पष्ट्वा / समुत्थाप्य = तां शिलाफलकादुत्थाप्य / देवतासहायिनी = देवतामात्रसहाया / एकाकिनीति यावत्। 'एकाकिनी'त्यमङ्गलप्रायं वचाऽनया न प्रयुक्तं / मालिनी = तदाख्यां स्रवन्तीम् / लिए यहाँ आ रही है / अतः आप वृक्षों की इन शाखाओं के पीछे छिप जाइए / राजा-अच्छा / ( एकान्त स्थान में जाकर छिपता है)। [पात्रहस्ता गौतमी का प्रवेश / गौतमी-हे पुत्रि ! तेरे अस्वास्थ की खबर सुनकर मैं यहाँ आई हूँ। यह मज्ञकलशका शान्ति का जल है, ( देखकर और हाथ से उसे उठाकर ) हैं ! बेटि ! तूं यहाँ इकल्ली ही बैठी है / शकुन्तला-अनसूया और प्रियंवदा अभी 2 मालिनी नदी में स्नान करने चली गई हैं।