________________ 218 अभिज्ञानशाकुन्तलम्- [तृतीयो (नेपधे-) चक्कवाअवहु ! आमन्तेहि सहचरं, णं उअस्थिदा रअणी / [चक्रवाकवधु ! आमन्त्रयस्व सहचरम् / ननूपस्थिता रजनी] | . ' शकुन्तला-( कर्ण दत्त्वा, ससम्भ्रमम् -) अजउत्त ! एसा क्खु तादकण्णस्स धम्मकणीअसी मम वुत्तन्तोवलम्भणणिमित्तं अजा गोदमी आअच्छदि, ता विडवान्तरिदो होहि / / [ (कर्णं दत्त्वा ससम्भ्रमम्-) आर्यपुत्र ! एषा खलु तातकण्वस्य धर्म नेपथ्य इति / चक्रवाकवधु ! = हे चक्रवाकि ! / सहचरं = स्वप्रियम् / आमन्त्रयस्य = आपृच्छस्व / प्रस्थातुमाज्ञां याचस्व / रजनी = निशा / उपस्थिता आयाति / रात्रौ चक्रवाकमिथुनं वियुज्यते इति वियोगसमयस्ते समुरस्थित इत्याशयः / अमुनाऽप्रकृतेन च–'शकुन्तले ! स्वप्रियं दुष्यन्तमापृच्छत्व, उपस्थिता तत्र भवती गौतमी'ति प्रस्तुतो गम्योऽर्थः / [अप्रस्तुतप्रशंसा चेयम् / इत्थञ्च द्वितीयं पताकास्थानकमेतत् / तदुक्तं धनिकेन-'प्रस्तुताऽऽगन्तुभावस्य प्रस्तुताऽन्योक्तिसूचकम् / पताकास्थानवत्तल्यसंविधानविशेषण' मिति / प्रकृते चान्योक्त्या सूचनमर्थान्तरस्येति पताकास्थान कमेतत् / 'मुखे, प्रतिमुखे, गर्भ, विमर्श च चतुर्वेपि / भेदाः सन्धिषु कर्त्तव्याः पताकास्थानकस्य तु'-इति मातृगुप्ताचार्योक्तेर्युक्तं पताकास्थानकमिदम् ] / ____कर्ण दत्त्वा = श्रवणं नाटयित्वा ! ससम्भ्रम = सत्वरं / तातकण्वस्य = मम पितुः कण्वस्य / धर्मतः कनीयसी-धर्मकनीयमी = कनिष्टा धर्मभगिनी / [नेपथ्य में = पर्दे के पीछे से-] __हे चक्रवाकवधु = हे चकवी ! अपने सहचर ( चक्रवाक = चकवा ) से अब छुट्टी ले / क्योंकि-देख, यह रात्रि आ रही है। भावार्थ-चक्रवाक और चक्रवाकी ( चकवा-चकवी) दिन भर तो साथ ही रहते हैं, परन्तु रात्रि होते ही वे दोनों अलग 2 हो जाते हैं / इस प्रकार रात भर उनका विरह ही रहता है-यह लोक प्रसिद्धि है। [ यहाँ चक्रवाकवधूशकुन्तला है / सहचर = चक्रवाक-दुष्यन्त है / विरहप्रद रात्रि-गौतमी है / शकुन्तला-(कान देकर सुनकर, घबड़ाहट के साथ ) हे प्राणनाथ ! मेरे पिता कण्व की छोटी धर्म बहिन आर्या गौतमी मेरे स्वास्थ्य का वृत्तान्त जानने के