________________ अभिज्ञान-शाकुन्तलम् [प्रथमो. rnmmmm तवाऽस्मि गीतरागेण हारिणा प्रसभं हृतः। एष राजेव दुष्यन्तः सारङ्गेणाऽतिरंहसा // 5 // ( इति निष्क्रान्ती) प्रस्तावना। तवेति / गीतस्य रागः-गीतरागम्तेन गीतरागेण = गानरागेण / 'रागः श्रीरागादिः प्रसिद्ध एव / हारिणा = मनोहरणशीलेन, प्रसभं = सहसा, हृतः = अपहृतचित्तवृत्तिः, अनुरक्तः, आवर्जितहृदयः कृतः, रहोऽतिक्रान्तस्तेन-अतिरंहसा = अतिवेगवता, 'रंहस्तरसी तु रयः स्यदः' इत्यमरः। 'चातके हरिणे पुसि सारङ्गः' इति चामरः / मृगपक्षे-हारिणा-दूर-हरणशीलेन, मनोहरेणच. हृतः = दूरतरमानीतः-इति योजनीयम् / इति = इत्युक्त्वा. निष्क्रान्तौ = रङ्गान्निर्गतौ / 'नटीसूत्रधारौ' इति शेषः / प्रस्तावना = 'आमुख'नामकं भारतावृत्तेरङ्गम् / 'समाप्त' मिति शेषः / आमुखापरपर्याया प्रस्तावना च 'नटी, विदूषको वाऽपि, पारिपार्श्विक एव वा। सूत्रधारेण सहिताः संलापं यत्र कुवते / चित्रैर्वाक्यैः स्वकार्योत्थैः, प्रस्तुताऽऽक्षेपिभिमिथः / 'आमुखं' तत्तु विज्ञेयं नाम्ना, 'प्रस्तावना'ऽपि सा / / ' -इति [ साहित्यदर्पणे 6 परि० 32 कारि०] बात को इसी प्रकार भूल गया था, जैसे अति वेगवान् हरिण के पीछे रथ को दौड़ाते हुए ये महाराज दुष्यन्त सब कुछ भूल रहे हैं // 5 // भावार्थ-तुम्हारे मनोहर गीत के राग ने मेरे चित्त का सहसा उसीप्रकारह लिया, जैसे इस वेगवान् हरिण ने इन महाराज दुष्यन्त को हर लिया है-आका कर लिया है। (इस प्रकार सूत्रधार ने राजा दुष्यन्त का प्रवेश सूचित किया)॥५/ (दोनों जाते हैं)। . प्रस्तावना-यह नाटक की प्रस्तावना समाप्त हुई। क्योंकि सूत्रधार के 1 'दुष्मन्तः /