________________ ऽङ्कः] 2 अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् नटी-णं भजमिस्सेहि पढम एव्व आणत्तं-अहिण्णाणसाउन्दलं णाम अउब्बं णाड अहिणीअदु त्ति / [ नन्वायमिश्रेः प्रथममेवाज्ञप्तमभिज्ञानशाकुन्तलं नामाऽपूर्व नाटकमभिनीयतामिति / सूत्रधार:-आर्ये ! सम्यगनुबोधितोऽस्मि / ननु अस्मिन्क्षणे विस्मृतं खलु मयैतत् / कुतः'तास्थ्यात्ताच्छब्द्यम्' / 'रङ्गो नाट्ये, रणक्षिता विति मेदनी। प्रयोग = नाटकाऽभिनयं / 'कर्मणां च विधौ चापि प्रयोगः' इति केशवः / एनं = रङ्गस्थितं लोकम् / आराधयामः = अनुरञ्जयामः / प्रीणयामः / प्रसादयाम इति यावत् / नन्विति / अनुनयेऽत्र 'ननुः' / 'प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु'- इत्यमरः / आज्ञप्तम् = आदिष्टम् / कथितञ्च / अपूर्वम् = अभिनवं, सर्वातिशायि च / अनुबोधितः = स्मारितः, अस्मिन् क्षणे = अस्मिन् प्रवर्त्तमाने महोत्सवे, काले . च, 'निर्व्यापारस्थितौ कालविशेषोत्सवयो:-क्षणः' इत्यमरः / एतत् = 'केन प्रयोगेणाऽनुरञ्जनीयो रङ्ग' इति / - नटी-अभी कुछ समय पूर्व ही तो आपने आज्ञा की थी कि-हम लोगों को आज अभिज्ञानशाकुन्तल नाटक का अभिनय करना है / - सूत्रधार-प्रिये ! तुमने बहुत ठीक याद दिलाया। इस समय तो मैं इस बात को भूल ही गया था। क्योंकि__तुम्हारे इस मनोहर गीत के राग से सहसा मुग्ध एवं बेसुध हो कर मैं इस 1. 'णं पढमं जेब्ब अजेण आणत्त' / [ ननु प्रथममेवाXणाशप्तं ] / 2 'अधिकरीयदु त्ति' [ अधिक्रियतामिति ] / 3 काचित्कः पाठोऽयम् / 4 'अस्मिन्क्षणे खलु' / 5 'मया'। .