________________ www.rrmom अभिज्ञानशाकुन्तलम् [प्रथमोसूत्रधारः-आर्ये ! साधु गीतम् ? अहो !!, 'रागाऽपहृतचित्तवृत्तिरालिखित इव विभाति सर्वतो रङ्गः !!!, तदिदानी 3कतमं प्रयोगमाश्रित्यैनमाराधयामः ? / यौवनावतारसुभगा, मदविह्वलाः, कामिन्यो युवतयः, अवतंसयन्ति = स्वकर्णाभरणतां नयन्तीत्यर्थः / 'शिरीषस्तु कपीतनः / भण्डिलोऽपी' त्यमरः। ग्रीष्मे शिरीषकुसुमोद्गमः प्रसिद्धः / तदुक्तं काव्यानुशासने'विकासकारी नवमल्लिकानां, दलच्छिरीषप्रसवाऽभिरामः। पुष्पप्रदः काञ्चनकेतकीनां, ग्रीष्मोऽयमुल्लासितधातकीकः / / ' -इति। 133 पृष्ठे] अत्र-'प्रमदा' इत्यनेन सखीसहिता शकुन्तलाऽपि सूच्यते, तस्याः शिरीषकुसुमभूषणवत्त्वस्याग्रे-'कृतं न कर्णार्पितबन्धनं सखे ! शिरीषमागण्डविलम्बिकेसरम्' इति वक्ष्यमाणत्वात् / [ अङ्क 6, श्लो० 30] / . अत्र च-सुकुमारकेसरशिखावत्त्वं 'दयमाना अवतसयन्ती' त्यत्र हेतुरिति पदार्थहेतुकः काव्यलिङ्गोऽलङ्कारः। साधु = सुन्दरं, लयतालादिललितं, गीतं,= त्वया गानं कृतं / रागेणापहृता चित्तवृत्तिर्यस्यासौ-रागापहृतचित्तवृत्तिः = गीतस्वराकृष्टिचित्तवृत्तिः, गानरसलीनः, अत एव-चित्रे लिखितः-चित्रलिखित इव = चित्रार्पित इव निश्चेष्टः, सर्वतः = सर्वः, प्रथमार्थ तसिल, सर्वासु दिक्ष्विति वा, रङ्गः = नाट्यभूमिस्थो लोकः, ऐसे इन कोमल शिरीष (सिरस के ) पुष्पों को दयालु सुन्दरी प्रमदाएँ शनैः 2 ( अपनी कोमल व छोटी 2 अंगुलियों से पकड़ कर ) अलङ्कार रूप से अपने शरीरों पर धारण कर रही हैं // 4 // सूत्रधार-वाह ! वाह !! आर्ये ! बड़ा ही सुन्दर गीत तुमने गाया / अहा ! तुम्हारे राग-रागिणी युक्त इस मनोहर गीत से आकृष्ट चित्त होकर यह रङ्गस्थलवर्ती दर्शक समाज चित्रलिखित सा निस्तब्ध मालम हो रहा है / अच्छा, तो कहो-अब इस विद्वत्सभा के सामने कौन से नाटक का प्रयोग (खेल) दिखाकर इसे अनुरक्षित करना चाहिए ? / 1 'रागबद्ध' / 'रागनिविष्ट'। 2 काचित्कः पाठः। 3 'कतमत्प्रकरणं' /