________________ 212 अभिज्ञानशाकुन्तलम् [तृतीयोशकुन्तला-(स्मितं कृत्वा- ) जधा दे रोअदि / (स्मितं कृत्वा-) [यथा ते रोचते। राजा-(सव्याजं विलम्ब्य, प्रतिमोच्य- ) सुन्दरि ! दृश्यताम्अयं स ते श्यामलतामनोहरं विशेषशोभार्थमिवोज्झिताऽम्बरः। - मृणालरूपेण नवो निशाकरः करं समेत्योभयकोटिमाश्रितः // 35 // ध्यामि = रचयिष्यामि / करोमि। सव्याजं विलम्ब्य = केनापि च्छलेन रचनापरिधापनादिव्यापारेषु कालविलम्ब विधाय / सुखपदस्पर्शादिलाभेनैव चेह विलम्ब इति ध्येयम् / प्रतिमोच्य = भुजे परिधाप्य / / ___ अयमिति / विशेषशोभायै इति-विशेषशोभार्थम् = अतिशयसौन्दर्यमम्पत्यर्थम / उज्झितमम्बरं येनासौ-उज्झिताम्बरः = परित्यक्तगगनाङ्गणः / परित्यक्तवस्त्रश्चेति गूढोर्थः / सोऽयं = जगद्विदितसौन्दर्यः। नवः = अभिनवः / कलामात्रसारः / कलङ्कविकलः / निशाकरः = कलानिधिः / अहञ्चेति गूढोऽर्थः / श्यामलतया = नीलिम्ना / श्यामलता = ज्योतिष्मती, तद्वन्मनौज्ञमिति वा / करं = तवभुजं / मृणालरूपेण = मृणालाकारेण / समेत्य = प्राप्य / उभयकोटि = प्रान्तद्वयम् / संशयं च। आश्रितः = वलयाकारेण कुण्डलीकुरुते / वलायकारतामाश्रयत इत्यर्थः / सोऽयं नमो जनः सम्प्रति मैथुनाय त्वरते इति च गूढोऽर्थः / 'यथैः पदैः प्रकटयेच्च रहस्यवस्तु' इत्युक्तेः / [ उत्प्रेक्षा / वंशस्थं वृत्तम् ] // 35 // और इसकी गाँठ भी ढीली हो गई है / अतः कहो तो (तुमारी अनुमति हो तो) इससे भी उत्तम व नवीन प्रकार से इसे बना दूँ ? / शकुन्तला-(कुछ मुसकाकर ) जैसी आपकी इच्छा हो, वैसा करिए। राजा-( झूठे-झूठे बहानों से, खोलने में, तथा बनाने में विलम्ब करने के बाद, शकुन्तला के हाथ में पहिनाकर ) हे सुन्दरि ! देखो___ यह द्वितीया का नवीन चन्द्रमा अधिक शोभा प्राप्त करने के लिए ही मानों गगनाङ्गण को छोड़कर मृणालरूप से-श्यामलता ( प्रियङ्गुलता ) की तरह मनोहर तुमारी भुजा को प्राप्त होकर, वलय का आकार धारण कर रहा है। अर्थात् नवीन (दूज की ) चन्द्रमा ही मानों वलय (दोनों कोना मिलाने से चूड़ी, कङ्गण) की तरह होकर तुमारे हाथ में आकर विराज रहा है // 35 //