________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 211 राजा-(शकुन्तलाया हस्तमादाय-) अहो स्पर्शः ! / हरकोपाग्निदग्धस्य दैवेनाऽमृतवर्षिणा / 'प्ररोहः सम्भृतो भूयः किं स्वित्कामतरोरयम् 1 // 34 // शकुन्तला-( स्पर्श रूपयित्वा- ) तुवरदु तुवरदु अजउत्तो / [( स्पर्श रूपयित्वा- ) त्वरतां त्वरतामार्यपुत्रः]। राजा-(सहर्षमात्मगतम्-) इदानीमस्मि विश्वसितः / भत्तराभाषणपदमेतत् / (प्रकाशम्-) सुन्दरि ! नाऽतिश्लिष्टः सन्धिरस्य मृणालवलयस्य / यदि तेऽभिमतं, तदन्यथा घयिष्यामि / संस्पर्शोऽपि / अहो ! = अतितरां सुखदः / हरेति / हरस्य कोप एवाऽग्निस्तेन दग्धस्य-हरकोपामिदग्धस्य = स्मरहरलोचनाऽनलभस्मीकृतस्य / काम एव तरुस्तस्य = कामवृक्षस्य / अमृतं वर्षति तच्छ लेन-अमृतवर्षिणा = सुधामुचा / दैवन = दिष्टेन। भाग्येन / भूयः सम्भृतः = पुनरपि पुष्टः / पोषितः। प्रसेहः = अभिनवोऽङ्कुरोद्भेदः / अय किंस्वित् = किमयम् / [रूपकं / सन्देहश्च ] // 34 // . विश्वसितः = जाताश्वासः / एतत् = आर्यपुत्रेति पदं। भत्तः = पत्युः / आमा. षणे पद-आभाषणपदं = संलापे प्रयोज्यं सम्बोधनपदम् / 'सर्वस्त्रीभिः पतिर्वाच्य आर्यपुत्रेति यौवने' इत्युक्तेः / आयस्य = मम श्वशुरस्य, पुत्रइत्यर्थेन पत्युरेव तेन बोधाच्च / तथैव लोकव्यवहारस्य प्रसिद्धत्वाच्च / न = नैव / अतिश्लिष्टः / सन्धिः = ग्रन्थिसन्धिः। तेऽभिमतं = भवत्यै रोचते / अन्यथा = पुनरपि सुश्लिष्टं / घटयि राजा -( शकुन्तला का हाथ पकड़ कर ) अहा! कैसा आनन्द-दायक इसका स्पर्श है ! / __ क्या रुद्र के कोप रूपी अग्नि से जले हुए कामदेव रूपी वृक्ष का यह नया अंकुर ही दैवने अमृत को वर्षा कर पुनः खड़ा किया है ? // 33 // शकुन्तला-( स्पर्श के आनन्द का अनुभव करती हुई ) हे आर्यपुत्र ! (= मेरे श्वशुरजी के पुत्र, हे प्राणनाथ ! ) जल्दी करिए, जल्दी करिए / राजा-(सहर्ष, मनही मन) अब मुझे पक्का विश्वास व सन्तोष हो गया। क्योंकि-'आर्यपुत्र' यह सम्बोधन तो अपने भर्ता (पति) के लिए हा हो सकता . है। अतः सिद्ध हो गया कि इसने मुझे अपना पति स्वीकार कर लिया है। (प्रकट में- ) हे सुन्दरि ! इस मृणाल के कङ्कण की बनावट बढ़िया नहीं है,