________________ 204 अभिज्ञान शाकुन्तलम्- [तृतीयो ( दिशोऽवलोक्य- ) कथं प्रकाशं निर्गतोऽस्थि ? / (शकुन्तलां हित्वा पुनस्तैरेव पदैनिवर्तते ) / शकुन्तला-(पदान्तरे प्रतिनिवृत्त्य, साङ्गमङ्ग-). पोरव ! अपिच्छा. पूरभो बि सम्भासणमेत्तपरिचिदो अअंजणो ण विसुमरिदब्बो। [( पदान्तरे प्रतिनिवृत्त्य साङ्गभङ्ग-) पौरव ! अनिच्छापूरकोऽपि सम्भा. षणमात्रपरिचितोऽयं जनो न विस्मर्तव्यः]। राजा-सुन्दरि! त्वं दूरमपि गच्छन्ती, हृदयं न जहासि मे / दिवावसाने छायेव पुरो मूलं वनस्पतेः // 26 // दिशः = इतस्ततः। प्रकाशम् = अनावृतं प्रदेशं / निर्गतः = समायातः। कथमहं शकुन्तलामनुसरन् लतामण्डपाहि-तोऽस्मीति भावः। हित्वा = परित्यज्य / 'तैरेव पदैरिति लोकोक्तिः। तथैव त्वरित निवृत्त इति तदाशयः / पदान्तरे = द्वित्राणि पदानि गत्वा / प्रतिनिवृत्य = ततोऽपि पुनरागत्य / अङ्गभङ्गेन, सहितं-साङ्गभङ्गम् = सलीलम् / अङ्गानि मोटयित्वा वा / न इच्छायाः पूरकःअनिच्छापूरकः = अपूरिताभिलाषः। अदत्तसुरतसुखोपि / सम्भाषणमात्रेणैव परि चितः = आलापमात्रपरिचितः / अयं जनः= शकुन्तलारूपः / त्वमिति / दिवावसाने = दिनापगमे / वनस्पतेः = वृक्षस्य / पुरो मूलं = (चारों ओर देखकर-) ओह ! मैं तो बिना जाने बाहर ( खुले स्थान में ) चल आया हूँ ! [ शकुन्तला को वहीं छोड़ कर राजा उन्हीं पावों से, वापिस फिर उस कुञ्ज में ही लौट जाता है / शकुन्तला-( राजा के पीछे 2 वापिस आकर, भङ्ग-भङ्ग पूर्वक अंगडाईजंभाई लेती हुई ) हे पौरव! तुमारी सुरतेच्छा को नहीं पूरण करनेवाले, केवल परस्पर बात-चीत मात्र से ही परिचित, इस जन (मुझ) को कहीं भूल मत जाना / राजा-हे सुन्दरि ! तुम कितनी ही दूर क्यों न चली जाओ, पर मेरे हृदय