________________ s:] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 201 शकुन्तला-धं दाणिं ण उवालहिस्सं, जं में अत्तणो अणीसं कदुआ परगुणेहिं लोहावेदि / [कथमिदानी न उपालप्स्ये, यन्मामात्मनोऽनीशां कृत्वा परगुणेलोभयति ?] / राजा--(स्वगतम्-)। अप्यौत्सुक्ये महति दयितप्रार्थनासु प्रतीपाः, _. कान्त्योऽपि व्यतिकरसुखं, कातराः स्वाङ्गदाने / आवाध्यन्ते न खलु मदनेनैव, लब्धान्तरत्वा दावाधन्ते मनसिजमपि क्षिप्तकालाः कुमार्यः // 27 // उपालभ्यते = निन्द्यते 1 / मत्सङ्गममभिलषन्त्यास्तव दैवेन मया सह योजनन्तवानुकूलमेवेत्याशयः / उपालपस्ये.= निन्दिष्यामि / आत्मनोऽनीशाम् = स्वशरीरस्यापि अस्वतन्त्राम् / परस्य = दुष्यन्तस्य / गुणैः = सौन्दर्यादिभिः / लोभयति = तदभिलाषिणीं मां विधत्ते / अतो दैवं निन्दामीत्याशयः। ___अप्यौत्सुक्य इति / महति = विपुलेऽपि / औत्सुक्ये = औत्कण्ट्ये / दयितस्य = प्रियस्य / प्रार्थनासु = अभ्यर्थनास्वपि / प्रतीपाः = विपरीता एव / व्यतिकरेण = परस्परममागमेन,यत्सुखं तत् काङ्क्षन्त्योऽपि = अभिलषन्त्योऽपि, स्वस्य यदङ्ग, तस्य दाने = स्वशरीरसमर्पणे / कातराः = भीरुकाः / कुमार्यः = कन्याः / मुग्धाङ्गनाः। लब्धमन्तरं येनासौ तस्य भावस्तत्त्वात्-लब्धाऽन्तरत्वात् = प्राप्तावसरतया। शकुन्तला-दैव को दोष क्यों न दूं, जो दैव मुझे ऐसी परवश (पिता के अधीन ) को भी, दूसरे ( आप ) के गुणों से यों लोभान्वित ( आपके गुणों पर आसक्त) कर रहा है ! / राजा-(मनही मन) प्रिय के प्रति अत्यन्त औत्सुक्य ( उत्कण्ठा ) होने पर भी दयित (प्राणप्रिय ) की प्रार्थना (सुरत प्रार्थना ) पर विरुद्ध ही आचरण (नाहीं) करने वालो, बाह्य और आभ्यन्तर सुरत सुख की इच्छा रहने पर भी, अपने अधर, कपोल, कुच आदि अङ्गों को प्रिय को देने में अत्यन्त कातर अपने