SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ s:] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 201 शकुन्तला-धं दाणिं ण उवालहिस्सं, जं में अत्तणो अणीसं कदुआ परगुणेहिं लोहावेदि / [कथमिदानी न उपालप्स्ये, यन्मामात्मनोऽनीशां कृत्वा परगुणेलोभयति ?] / राजा--(स्वगतम्-)। अप्यौत्सुक्ये महति दयितप्रार्थनासु प्रतीपाः, _. कान्त्योऽपि व्यतिकरसुखं, कातराः स्वाङ्गदाने / आवाध्यन्ते न खलु मदनेनैव, लब्धान्तरत्वा दावाधन्ते मनसिजमपि क्षिप्तकालाः कुमार्यः // 27 // उपालभ्यते = निन्द्यते 1 / मत्सङ्गममभिलषन्त्यास्तव दैवेन मया सह योजनन्तवानुकूलमेवेत्याशयः / उपालपस्ये.= निन्दिष्यामि / आत्मनोऽनीशाम् = स्वशरीरस्यापि अस्वतन्त्राम् / परस्य = दुष्यन्तस्य / गुणैः = सौन्दर्यादिभिः / लोभयति = तदभिलाषिणीं मां विधत्ते / अतो दैवं निन्दामीत्याशयः। ___अप्यौत्सुक्य इति / महति = विपुलेऽपि / औत्सुक्ये = औत्कण्ट्ये / दयितस्य = प्रियस्य / प्रार्थनासु = अभ्यर्थनास्वपि / प्रतीपाः = विपरीता एव / व्यतिकरेण = परस्परममागमेन,यत्सुखं तत् काङ्क्षन्त्योऽपि = अभिलषन्त्योऽपि, स्वस्य यदङ्ग, तस्य दाने = स्वशरीरसमर्पणे / कातराः = भीरुकाः / कुमार्यः = कन्याः / मुग्धाङ्गनाः। लब्धमन्तरं येनासौ तस्य भावस्तत्त्वात्-लब्धाऽन्तरत्वात् = प्राप्तावसरतया। शकुन्तला-दैव को दोष क्यों न दूं, जो दैव मुझे ऐसी परवश (पिता के अधीन ) को भी, दूसरे ( आप ) के गुणों से यों लोभान्वित ( आपके गुणों पर आसक्त) कर रहा है ! / राजा-(मनही मन) प्रिय के प्रति अत्यन्त औत्सुक्य ( उत्कण्ठा ) होने पर भी दयित (प्राणप्रिय ) की प्रार्थना (सुरत प्रार्थना ) पर विरुद्ध ही आचरण (नाहीं) करने वालो, बाह्य और आभ्यन्तर सुरत सुख की इच्छा रहने पर भी, अपने अधर, कपोल, कुच आदि अङ्गों को प्रिय को देने में अत्यन्त कातर अपने
SR No.004487
Book TitleAbhigyan Shakuntalam Nam Natakam
Original Sutra AuthorN/A
AuthorMahakavi Kalidas, Guruprasad Shastri
PublisherBhargav Pustakalay
Publication Year
Total Pages640
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy