SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ 196 अभिज्ञानशाकुन्तलम् [तृतीयो [( सरोषमिव ) विरम विरम दुर्विनीते ! एतावदवस्थां गतया मया क्रीडसि ? ] / अनसूया-( बहिः सदृष्टिक्षेप- ) पिअंबदे ! एस तवस्सिमिभपोदओ इदो तदो दिण्णदिट्ठी नूणं मादरं पब्भट्ट अण्णेसदि / ता संजोजेमि णं / [( बहिः सदृष्टिक्षेप-) प्रियंवदे ! एष तपस्विमृगपोतक इतस्ततो दत्तदृष्टिनूनं मातरं प्रभ्रष्टामन्विष्यति / तत्संयोजयाम्येनम् / प्रियंवदा--हला ! चबलो क्खु एसो, ण एणं संजोजइडें एआइणी पारेसि, ता अहम्पि सहाअत्तणं करिस्सं / ( -इत्युभे प्रस्थिते ) / [हला ! चपलः खल्वेषो नैनं संयोजयितुमेकाकिनी पारयसि, तदहमपि सहायत्वं करिष्यामि (-इत्युभे प्रस्थिते )] / दर्शनमात्रेणैव शक्या क्षुदुपहन्तम् 1 / उपहासवाक्यमेतत् / दुर्विनीते = अविनीते ! विरम = मौनमारस्व / एतावदवस्थां = शोचनीयदशां / गतया = प्राप्तयाऽपि मया / क्रीडसि != उपहससि माम् / दृष्टिक्षेपेण सह सदृष्टिक्षेपं = बहिर्विलोक्य / एषः = अतिबालः। अतएव स्वयं गन्तुमशक्तः। तपस्वी चासौ मृगपोतकश्च-तपस्विमृगपोतकः = मुग्धमृगकिशोरकः / 'तपस्वी तापसे, चानुकम्पाहे'-इति विश्वः / इतस्ततः= प्रतिदिशम् / दत्ता दृष्टियनासौ तथा = निविष्टलोललोचनः / नूनं = ध्रुवं / प्रभ्रष्टां = वियुक्ताम् / अन्विष्यति = गवेषयति | तत् = तस्मात् / संयोजयामि = तदन्तिकं प्रापयामि / चपलः = अतिचपलः। एषः = मृगशावकः / पारयसि = शक्ता भविष्यसि / वर्तमानसामीप्ये लट् / चुप रहा, चुप रह, मेरी ऐसी अवस्था में भी ( ऐसी कष्ट व बीमारी की अवस्था में पड़ी हुई से भी ) मेरे से तूं हंसी करती है ! ___ अनसूया-(बाहर की ओर दृष्टि डालती हुई- ) सखी प्रियंवदे ! देख तो यह बेचारा हरिण का बच्चा इधर उधर भटक रहा है, यह जरूर अपनी भूली हुई माता को ही खोज रहा है। अतः मैं जाकर इसको इसकी माँसे मिला देती हूँ। प्रियंवदा-हे सखी अनसूये ! यह बड़ा ही चञ्चल है, अतः तुम इसे इकल्ली नहीं ले जा सकोगी / अतः मैं भी इस कार्य में तुमारी सहायता करती हूँ।
SR No.004487
Book TitleAbhigyan Shakuntalam Nam Natakam
Original Sutra AuthorN/A
AuthorMahakavi Kalidas, Guruprasad Shastri
PublisherBhargav Pustakalay
Publication Year
Total Pages640
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy