________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 197 शकुन्तला–हला ! इको अग्णदो प को मन्तुं अणुमण्णे, जदो असहाइणी सि / / [हला ! इतोऽन्यतो न वां गन्तुमनुमन्ये, यत एकाकिन्यस्मि]। उमे-( सस्मित- ) तुमं दाव असहाइणी, जाए पहवीणाहो समीवे वहदि ! (-इति निष्क्रान्ते)। [( सस्मितं-) त्वं ताक्दसहायिनी ! यस्याः पृथिवीतार्थः समीपे वर्तते ] / (इति निष्क्रान्ते)। शकुन्तला-कथं गदाओ जेव पिअसहीओ ! / [कथं गते एव प्रियसख्यौ !] / राजा--सुन्दरि ! अलमावेगेन, नन्वयमाराधयिता जनस्ते सखीभूमौ वर्तते, तदुच्यताम्। सहायत्वं = साहाय्यम् / प्रस्थिते = चलिते / इतः = अस्मात्प्रदेशात् / अन्यतः = अन्यत्र देशे / वां = युवाम् / अनुमन्ये = स्वीकरोमि / आज्ञापयामि / असहायाऽस्मि = एकाकिन्यस्मि / तावदिति / यस्याः समीपे पृथ्वीनाथो वर्तते, सा कथमसहायेति-सोपहासं वचः / इति = इत्युक्त्वा / कथं गते = कुतोऽपयाते-इति सखेदं वचः / 'मद्वचनमनाकलय्य गते' इति एवकारेणोद्वेगः सूचितः / आवेरोन% उद्वेगेन / अलं = न प्रयोजनम् / ननुर्वाक्यालङ्कारे / आराधयिता = सेवकः / हृदयनिवेशितत्वत्पतिमः ! सखीनां भूमिस्तस्यां-सखीभूमौ = सखीस्थाने / सहचरपदे इति यावत् / तत् = तस्मात् / उच्यताम् = कथय / किं ते कार्य करोमीत्यग्रिमश्लोकेन सम्बध्यते / शकुन्तला-हे सखियों ! तुम्हें अन्यत्र जाने की स्वीकृति मैं नहीं दूंगी। क्योंकि-मैं यहाँ असहाय ( एकाकिनी ) हूँ। दोनों सखी-( कुछ हँसकर ) क्या तुम भी असहाय हो, जिसके पास पृथिवी के नाथ ( रक्षक राजा, दुष्यन्त ) बैठे हैं। . . (दोनों जाती हैं)। शकुन्तला हैं ! मैं क्या करूँ, ये तो दोनों ही चली गई ! / . . राजा-हे सुन्दरि ! घबड़ाओ मत / मैं तो तुमारी आराधना (सेवा) करने वाला सेवक,सखी की तरह तुमारे पास यहाँ बैठा ही हूँ। कहो,तुम्हारी क्या सेवा करूं। 1 'पृथिव्या यः शरणं, स तव समीपे सते' पा० / शरणं-रक्षकः /