________________ 182 अभिज्ञानशाकुन्तलम्- [तृतीयो . राजा-स्थाने खलु विस्मृतनिमेषेण चक्षुषा प्रियामवलोकयामि / यतः उन्निमितैकभ्रलतमाननमस्याः पदानि रचयन्त्याः / पुलका चितेन कथयति मय्यनुरागं कपोलेन // 18 // शकुन्तला--हला ! चिन्तिदा मए गीदिआ, असण्णिहिदाणि उण लेहणसाहणाणि / [हला ! चिन्तिता मया गीतिका, असंनिहितानि पुनर्लेखनसाधनानि / यस्य, तेन विस्मृतनिमेषेण = निमेषशून्येन / प्रियां = शकुन्तलां / स्थाने = उचितेऽवसरे / 'युक्ते द्वे साम्प्रतं, स्थाने' इत्यमरः। उन्नमितैकेति / पदानि = गीतिकापदानि / कवितापदानि / रचयन्त्याः = विरचयन्त्याः / अस्याः = शकुन्तलायाः। उन्नमिता एका भूलता यस्मिन् तत् = उन्नमितैकभूलतम् = उत्क्षिप्तै कभ्रकुटिमनोहरम् / आननम् = मुखम् / पुलकैरञ्चितेन-पुलकाञ्चितेन = रोमाञ्चाऽञ्चितेन / रोमाञ्चितेन / कपोलेन = गण्डस्थलेन / मयि = दुष्यन्ते / अनुरागं = प्रेमबन्धं / कथयति = सूचयति / [ स्वभावोक्तिः / 'भ्रूलता' मित्यत्रोपमा च / 'आर्या' ] // 18 // असन्निहितानि = असन्निकटस्थानि / लेखनस्य साधनानि-लेखनसाधनाने = राजा-मैं यहाँ निर्निमेष लोचन हो ( टकटकी लगाकर ) बड़े ही अच्छे इस मौके में अपनी प्रिया को देख रहा हूँ। क्योंकि अपनी भ्रुकुटि को टेढ़ी करके, कविता के पदों को रचती हुई मेरी प्रिया का मुख ही पुलकाञ्चित = रोमाञ्चित--कपोलों ( गालों ) द्वारा मेरे प्रति इसके अनुराग को प्रकट कर रहा है // 18 // __शकुन्तला-हे सखियों ! मैंने गीति तो सोच ( बना ) ली / परन्तु पन्न लेखन के साधन ( भोज-पत्र, स्याही, कलम-दवात आदि) तो यहाँ हैं ही नहीं, पत्र कैसे लिखू ? /