________________ अभिज्ञानशाकुन्तलम्- [तृतीयोअहं तं सुमणोगोबिदं कदुअ देवदासेवाबदेसेण तस्स रणो हस्थं पावइस्सं / [( विचिन्य-) हला ! मदनलेखनमिदानीमस्याः क्रियताम् / अहं तत् सुमनोगोपितं कृत्वा देवताप्रसादाऽपदेशेन तस्य राज्ञो हस्तं प्रापयिष्यामि / अनसूया- सहि ! रोअदि मे सुउमारो एसो पओओ। किं वा सउन्तला भणादि / [सखि ! रोचते मे एष सुकुमारः प्रयोगः / किं वा शकुन्तला भणति ? ] / शकुन्तला --सहीणिओओ कि विकप्पीअदि ? / [ सखीनियोगोऽपि विकल्प्यते ? ] / प्रियंवदा-तेण हि अत्तणो उवण्णासाणुरूअं चिन्तेहि ललिदपदावलिबन्धं गीदि। मदनलेखनं = कामावस्थासूचकं पत्रलेखनं / तत् = मदनलेखनं / सुमनोभिर्गोपितं-सुमनोगोपितं = पुष्पपटलंनिहितं / कृत्वा = विधाय / देवतानां प्रसादस्याऽपदेशस्तेन-देवताप्रसादापदेशेन = देवताप्रसादोऽयमिति च्छलेन / 'देवतासेवापदेशेने ति पाठे देवतानां सेवा येन तत्-देवतासेवं = पुष्पादिकं, तस्यापदेशो= व्याजस्तेनेत्यर्थः / सुकुमारः = सरलतरः। अनायासप्रयोज्यः / प्रयोगः = उपायः / किं भणति = तस्यै रोचते किमेतत् 1 / सखीनां नियोगः-सखीनियोगः = सख्यादेशः, सख्युपदिष्टं / विकल्प्यते = विचार्यते ? | विचाल्यते वा / नैवेत्यर्थः / एक मदनलेख (प्रेम-पत्र ) राजा को लिखा जाए। और उस पत्र को फूलों में छिपाकर, देवता के प्रसाद के बहाने मैं उसे राजा के हाथ तक पहुँचा दूंगी। ___ अनसूया-हे सखि ! यह सरल और सुन्दर उपाय मुझे भी अच्छा लग रहा है / पर शकुन्तला से भी पूछ लें-वह इस विषय में क्या कहती है ? ! शकुन्तला-क्या सखियों की सलाह व आज्ञा भी कभी टाली जा सकती है ? / अर्थात्-मुझे भी यह उपाय उत्तम लगता है / . . प्रियंवदा--तो फिर तुम अपने प्रसङ्ग एवं दशा के अनुरूप, सुन्दर एवं