________________ अभिज्ञानशाकुन्तलम् [प्रथमो नटी-अध कदम उण उदुं अधिकरिअ गाइस्सं ? / [ अथ कतमं पुनर्ऋतुमधिकृत्य गास्यामि ? ] | . सूत्रधारः-आर्य ! नन्विममेव तावदचिरप्रवृत्तमुपभोगक्षम ग्रीष्मसमयमधिकृत्य गीयताम् / सम्प्रति हि सुभगसलिलावगाहाः, पाटलसंसर्गि-सुरभिवनवाताः। . प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः // 3 // गीतात् = गानात् , अन्यत् = अतिरिक्तं, किंकरणीयमस्ति = न किमपि करणीयमस्तीति सम्बन्धः। कतममिति / वसन्तादीनां षण्णामृतूनां मध्ये कतममृतुमधिकृत्य मया गानमाचरणीयमिति प्रश्नाशयः। ___ इममेव अचिरप्रवृत्तम् = इदानीमेव प्रादुर्भूतमिमम् / अभिनवप्रवृत्तमिति यावत् / क्षमते इति क्षमः, उपभोगस्य क्षम उपभोगक्षमः-तं = सम्भोगसहं, ग्रीष्मस्य समयः, ग्रीष्मसमयः, तं-ग्रीष्मकालम् , अधिकृत्य = विषयीकृत्य / ___ ग्रीष्मकालस्योपभोगसहत्वञ्च-जलक्रीडा-पुष्पावचय-धारागृहशयन-कुञ्जकेलिप्रभृतिनानाविधक्रीडा कमनीयतयाऽवधार्यताम् / ___ 'ऋतुं च कञ्चित्प्रायेणे'त्युक्तेनुवर्णनेन जलक्रीडादीनां प्रशंसा कुर्वन् ग्रीष्मदिवसानां सुभगतामाह-सम्प्रति हीति / ग्रीष्मकाले हीत्यर्थः। सुभगः = प्रियतरः, खेदापनोदनेन मनोहरः, सलिलेषु अवगाहो येषु ते-सुभंगसलिलावगाहाः = जलक्रीडामनोहराः। पाटलस्य = पुष्पभेदस्य ('गुलाब' इत्याख्यातस्य) संसर्गोऽस्त्येषां ते-पाटलसंसर्गिणः, अत एव-सुरभयो वनवाता येषु ते-पाटलसंसर्गिसुरभिवनवाताः = नटी-ठीक है, पर कहिए मैं किस ऋतु के अनुरूप गीत गाऊँ ? / सूत्रधार-प्रिये ! अभी थोड़े समय से प्रवृत्त हुए, सुरतोपभोगक्षम इस ग्रीष्म ऋतु के प्रसङ्ग में ही तुम कुछ गीत गाओ। क्योंकि इस ग्रीष्म काल मेंसायंकाल का समय बड़ाही सुहावना हो जाता है और इसमें सुन्दर 2 जलाशयों में स्नान करने में एवं उनमें जल क्रीड़ा करने में बड़ा ही आनन्द 1 अयं पाठः क्वचिन्नास्ति / 2 'तमिममेव'। 3 'संसर्गः /