________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् नटी-( सविनयम् ) अज, एवं णेदम् / 'अणन्तकरणिज दाणी अजो आणवेदु / [( सविनयम् ) आर्य! एवमेतत्',अनन्तरकरणीयमिदानीमार्य आज्ञापयतु]। सूत्रधारः-आर्य ! किमन्यदस्याः परिषदः श्रुतिप्रमोदहेतोगीतात्करणीयमस्ति ? / भूतार्थमेवाह-आ परितोषादिति / आ परितोषात् = सहृदयप्रीति यावत् , प्रयोगस्य विशिष्टं ज्ञानं-प्रयोगविज्ञानम् = अभिनयकौशलं, न साधु मन्ये = अहं न शोभनं मन्ये / यतः-बलवदपि = दृढतरमपि, शिक्षितानां = कृताभ्यासानाम् , विदुषामपि, आत्मनि = स्वात्मनि, चेतः = चित्तम् , अप्रत्ययम् = अविश्वासि / 'भवतीति शेषः / अत्र विद्वांस एव मत्प्रयोगपरिचयकौशलं ज्ञास्यन्तीति हृदि निहितो भावः। [ अत्रोत्तरार्द्धन-'बलवदपी'त्यादिना-पूर्वार्दोपात्तस्य विशेषार्थस्य समर्थनादर्थान्तरन्यासोऽलङ्कारः / पूर्वार्द्धं च गम्यस्य–'पण्डितैरेव विज्ञेयमस्मन्नाट्यकौशल'मित्यस्यार्थस्य स्फुट प्रतिपादनात्पर्यायोक्तमलङ्कारः ] // 2 // एवमेतदिति / यथा भवानाह तथैव तत् / सत्यमिदमित्यर्थः / अनन्तरं करणीयमनन्तरकरणीयम् = किमग्रे विधेयमिति / किमन्यदिति। अस्याः परिषदः श्रुतिप्रमोदहेतोः = कर्णानन्ददायिनः, जब तक विद्वानों को हमारे खेल से सन्तोष न हो जाए, तब तक मैं अपनी प्रयोगकुशलता को श्रेष्ठ एवं सर्वथा ठीक नहीं समझता हूँ। क्योंकि--मनुष्य कितना भी शिक्षित और कुशल क्यों न हो, पर जब तक कार्य समुचित रूप से पूर्ण न हो जाए, तब तक उसे अपनी कुशलता में सन्देह ही बना रहता है॥२॥ नटी-आर्य ! आप बिलकुल ठीक कहते हैं। अच्छा, अब आगे क्या कर्तव्य है, आज्ञा करें। सूत्रधार-प्रिये ! इस सभा के अनुरञ्जन ( मनोविनोद) के लिए श्रुतिमधुरगान से बढ़कर इस समय और क्या कार्य हो सकता है ? / अतः तुम कोई मधुर गाना गाओ। १क्वचिन्न / 2 'एवमिदं' पा० / 3 'श्रुतिप्रसादनतः'