________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 169 शोच्या च, प्रियदर्शना च, मदनग्लानेयमालक्ष्यते, पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी॥१२॥ शकुन्तला-( निःश्वस्य-) कस्स वा अण्णस्स कधइस्सं, किन्तु आभासहेदुआ वो भविस्सं / (निःश्वस्य-) कस्यै' वाऽन्यस्यै कथयिष्यामि ? / किन्तु आयासहेतुका वो भविष्यामि / इति शेषः। काठिन्येन मुक्तौ स्तनौ यत्र तत्-काठिन्यमुक्तस्तनम् = अकठोरपयोधरम् / उरः = वक्षःस्थलं च / 'दृश्यते' इति शेषः / अतिशयेन क्लान्तःक्लान्ततरः = परिम्लानः, मध्यः = अवलमपदेशः / प्रकामं विनतौ-प्रकामविनतौ = अत्यन्तभवनतौ / अंसौ = स्कन्धप्रदेशौ / 'लक्ष्येते' इति शेषः। पाण्डुरा = पाण्डुवर्णा / छविः = कान्तिः / अतः-पत्राणां = दलानां, शोषणेन = शातनेन, अवशिष्टतया, मरुता = वायुना / स्पृष्टा = लचिता। माधवीलतेव = वासन्तीवीरुदिव / मदनेन ग्लाना मदनग्लाना = कामशरसन्तप्ता / शोच्या च-शोचनीया च / क्षीणाङ्गयष्टित्वात् / प्रियं दर्शनं यस्याः सा-प्रियदर्शना च = मनोज्ञदर्शना च / इयं = शकुन्तला। आलक्ष्यते = परिदृश्यते / [ 'शाच्या च प्रियदर्शना चेति विरोधाभासः, 'शोच्या = दयनीयेत्यर्थाद्विरोधपरिहारात् / 'मदनग्लाने त्यस्य शोच्यत्वे हेतुत्वेनोपादानात्काव्यलिङ्गम् / उपमा / अनुप्रासः ] // 12 // कस्येति / यदि युवाभ्यां न कथयिष्यामि तर्हि कस्यै कथयिष्यामि / युष्मद्भिन्ना का मेऽन्तरङ्गभूतेत्याशयः / तर्हि कथं न कथयसीत्यत आह-किन्विति / हो गया है / स्तनों के ढीले पड़ जाने से इसकी छाती भी परिक्षीण हो गई है। मध्यभाग ( कमर ) भी इसका क्लान्त हो गया है = मुरझा गया है। कन्धे भी इसके नीचे को झुक गये हैं। देह की कान्ति भी पीली पड़ गई है। अतः काम सन्ताप से परिक्षीण (कृश ) होकर यह उसी प्रकार शोचनीय होते हुए भी देखने में सुन्दर मालूम पड़ रही है, जिस प्रकार पत्तों के मुझा जाने से पवन के झोंकों से सूखती हुई ( मुझौती हुई ) माधवी ( वासन्ती) लता शोचनीय होते हुए भी कमनीय ही मालूम होती है // 12 // शकुन्तला-(लम्बी साँस लेकर ) हे सखियों ! तुमारे सिवाय मैं अपना 1 'कस्य वाऽन्यस्य' इति पाठान्तरम् /