________________ 168 अभिज्ञानशाकुन्तलम्- [तृतीयो प्रियंवदा-सुष्ठु क्खु एसा भणादि, किं एवं अत्तणो उपहवं णिगृहसि, अणुदिअसं वस्तु परहीअसि / अङ्गेसुं लावण्णमई छाआ केवलं तुम ण मुञ्चदि / [सुष्टु खल्वेषा भणति / किमेतमात्मन उपद्रवं निगूहसि ? / अनुदि. वसं खलु परिहीयसे / अङ्गेषु लावण्यमयी छाया केवलं त्वां न मुञ्चति / राजा-अवितथमाह प्रियंवदा / तथा हिक्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं, मध्यः क्लान्ततरः, प्रकामविनतासौ, छविः पाण्डुरा / प्रबलः / आयासः = सन्तापः। सहसा झटिति / निवेदयितुं = तत्त्वतो निवेदयितुम् / न शक्नोमि = आ मूलाद्वक्तं न शक्नोमि / / एषा = अनसूया / भणात = वदति / कामिजनसंदृशी किलावस्थेति यद्भणति / तत्-सुष्ठु = ममापि सत्यं प्रतिभाति / एतं = स्पष्टं प्रतीयमानम् / उपद्रवं = सन्तापं / निगृहसि = निषे, अपलपसि / दिवसे दिवसे-इति अनुदिवसं = प्रतिदिनं / परहीयसे = क्षीणतां वहसि / क्षीणां भवसि / खलु = निश्चितमेतत् / नन्वेतद्वीष्मातपलङ्घनवशादेवेति चेदत आह–अङ्गेष्विति / लावण्यं प्रकृतं यत्र सा-लावण्यमयी = लावण्यप्रचुरा / छाया = कान्तिः / न मुञ्चति = न परिहीयते / एवञ्च कामकृतसन्तापेष्वेव खल्बीदृशी दशा, नाऽऽतपलङ्घने, तत्र तु लावण्यस्यापि ग्रीष्मातपसंजात कालिम्ना विलयादिति भावः / ___ अवितथं = सत्यम् / क्षामेति / क्षामक्षामौ = नितरां कृशौ, कृशतरौ, कपोलो यत्र तत्-क्षाम-क्षाम-कपोलम्=कृशतरकपोलम् / आननं = मुखम् / 'अस्या आलक्ष्यते' गूढ़ है, इसको सहसा मैं कहने में असमर्थ हूँ। प्रियंवदा-सखि शकुन्तले ! यह अनसूया ठीक कह रही है। अपने इस उपद्व को क्यों छिपा रही हो ? / देखो, प्रति दिन तुम क्षीण ( दुबली ) ही होती जा रही हो / केवल तुम्हारे शरीर में अब लावण्य ( कान्ति ) की छाया मात्र ही अवशिष्ट रह गई है। राजा-प्रियंवदा बिलकुल ठीक कह रही है / जैसेइस शकुन्तला का मुख-गालों के क्षीण होकर मुरझा जाने. से-परिम्लान