________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 165 प्रियंवदा-(जनान्तिकम् - ) अणसूए ! तस्स राएसिणो पढमदंसणादो आरम्भिअ पज्जुच्छुअमणा सउन्तला / ण क्खु से अण्णणिमित्तो आतङ्को भवे / [( जनान्तिकम्- ) अनसूये ! तस्य राजर्षेः प्रथमदर्शनादारभ्य पर्युत्सुकमनाः शकुन्तला / न खल्वस्या अन्यनिमित्त आतङ्को भवेत् / अनसूया-सहि ! मम वि एआरिसी आसङ्का हिअस्स / भोदु / पुच्छिस्सं वाव णं / ( प्रकाशं- ) सहि ! पुच्छिदवासि किम्पि / वलीओ क्खु दे अङ्गाणं सन्दाबो ? / [सखि! ममाप्येताहशी आशङ्का हृदयस्य / भवतु / प्रक्ष्यामि तावदेनाम् / ( प्रकाश-) सखि ! प्रष्टव्याऽसि किमपि / बलीयान् खलु तेऽङ्गानां सन्तापः ?] / जनान्तिकम् = त्रिपताककरेणान्यानपवार्य / तस्य = दुष्यन्तस्य / प्रथमं यद् दर्शनं तस्मात् = अवलोकनमात्रादेव / पर्युत्सुकं मनो यस्याः सा-पर्युत्सुकमनाः = उत्कण्ठाकुलिता / खलु = निश्चये। अन्यन्निमित्तं यस्यासौ-अन्यनिमित्तः = कारणान्तरोत्पन्नः / आतङ्कः = सन्तापः / 'रुक्तापशङ्कास्वातङ्कः-इत्यमरः / एतादृशी = ईदृशी) 'दुष्यन्तदर्शनकृत एवाऽस्याः सन्तापप्रसर' इति / प्रष्टव्याऽसीति / भवती किमपि प्रष्टुमभिलषामीत्यर्थः / अतिशयेन बली-बलीयान्=प्रबलतमः / सन्तापा-पीडा / प्रियंवदा-( अलग से अनसूया के प्रति ) हे अनसूये ! उस राजर्षि दुष्यन्त को पहिले पहिल देखने के साथ ही यह शकुन्तला इस प्रकार उत्कण्ठित और आतुर हो गई है। अतः दूसरे कारण (घाम लगने ) से इसकी यह दशा नहीं हो सकती है। किन्तु इस दशा का कारण तो उस राजर्षि दुष्यन्त का प्रथम दर्शन ही है। अतः यह उस पर आसक्त हो कर ही इस प्रकार काम दशा से सन्ताप को प्राप्त हो रही है। __ अनसूया-( अलग से ) सखी प्रियंवदे! मेरे मन में भी यही शङ्का हो रही है, कि- यह दुष्यन्त पर आसक्त हो गई है। अच्छा, इस से हो पछती हूँ। ( प्रकट में ) हे सखि शकुन्तले ! मैं तुमसे कुछ पछना चाहती हूँ। क्या तेरे अङ्गों में बड़ी पीड़ा हो रही है ? /