SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ 152 अभिज्ञानशाकुन्तलम्- [तृतीयोप्रियंवदे ! यत्नादुपचयंताम् / सा हि तत्रभवतः कुलपतेर्द्वितीयमुच्छ्रसितम्। अहमपि तावद्वैतानिक शान्त्युदकमस्यै गौतमीहस्ते विसर्जयामि / (-इति निष्क्रान्तः)। विष्कम्भकः। पीडिताङ्गयष्टिः। शरीरस्य तापस्तस्य निर्वापणं, तस्मै-शरीरनिर्वापणाय = शरीरसन्तापशमनाय / इति = इत्येवं / 'त्वं वदसि कि'मिति योजना। एतेन शकुन्तलाया विरहावस्था दर्शिता / यत्नात् = सावहितम् / उपचर्यताम् = चिकित्स्यताम् / कुलपतेः = कण्वस्य / द्वितीयम् = अपरम् / उच्छसितम् = जीवनम् / तस्य बहिश्वराः. प्राणा इत्यर्थः / वितानस्य = यज्ञस्य सम्बन्धि ' वैतानिकं = यज्ञियं। शान्त्युदकम् = अभिमन्त्रित रक्षाजलम् / अस्यै = शकुन्तलायै / तदर्थमिति यावत् / विसर्जयामि = प्रेषयामि / गौतमी = तन्नाम्नी कण्वभगिनी, वृद्धा तापसी काचित् / विष्कम्भक इति / तृतीयाऽङ्कादारभ्य एतत्पर्यन्तः भूतभविष्यदंशसूचकः कथाभागः / 'समाप्त' इति शेषः। तदुक्तं दर्पणे 'अङ्केष्वदर्शनीया या, वक्तव्यैव च संमता। या च स्याद्वर्षपर्यन्तं कथा दिनद्वयादिजा। अन्या त्वविस्तरात्सूच्या साऽर्थोषक्षेपकैबुधैः // ' इति / हैं ? क्या कहती हो कि- 'घाम एवं लू के लग जाने से शकुन्तला अत्यन्त अस्वस्थ ( बीमार ) हो गई है, उसके शरीर के संताप को दूर करने के लिये ही मैं ये ठण्ढे उपचार ले जा रही हूँ' ? / अच्छा, प्रियंवदे ! देखो, शकुन्तला का बड़े यत्न से उपचार ( इलाज, दवा) करो, क्योंकि हमारे पूज्य कुलपति - कण्व का यह दूसरा प्राण ही ( जीवन ही) है। और मैं भी यज्ञ का शांतिजल ( अभिमन्त्रित जल ) इसके अभिषेक के लिये गौतमी के द्वारा भेज रहा हूँ। (जाता है)। (यह विष्कम्भक समाप्त हुआ)। [विष्कम्भक-अटों में = रङ्गमञ्च पर, साक्षात् नहीं दिखाने योग्य परन्तु आवश्यक भूत, भविष्यत् बातों की संक्षिप्त सूचना देना] / 1 'अस्यै एव' पा०।
SR No.004487
Book TitleAbhigyan Shakuntalam Nam Natakam
Original Sutra AuthorN/A
AuthorMahakavi Kalidas, Guruprasad Shastri
PublisherBhargav Pustakalay
Publication Year
Total Pages640
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy