________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 143 राजा-तेन हि प्रवेश्यताम् / दौवारिक तह / ( इति निष्क्रम्य पुनः करभकेण सह प्रविश्य-) करभभ.! एसो भट्टा, उवसप्पदु भवं / / [तथा। ( इति निष्क्रम्य पुनः करभकेण सह प्रविश्य ) करभक ! एष भो / उपसपेतु भवान् / करभकः-( उपसृत्य, प्रणम्य च-) जअदु जअदु भट्टा / देवीओ आणवेन्ति / [( उपसृत्य, प्रणम्य च ) जयतु जयतु भर्ता / देव्य आज्ञापयन्ति / राजा-किमाज्ञापयन्ति / करभक:- आगामिणी चउदिअसे 'पबुस्थपालणो णाम उववासो भविस्सदि: तहि दीहाउणा अवस्सं अह्म सम्भावइदव्व त्ति / / ['आगामिनि चतुथे दिवसे प्रवृत्तपारणो नाम उपवासो भविष्यति, तस्मिन् दीर्घायुषाऽवश्य वयं सम्भावयितव्या' इति / आशप्तिहरः = आज्ञापत्राहरः / समाचारवाहकः / अम्बाभिः = मातृभिः / अथ किम् =एवमेतत् / प्रवृत्ता पारणा यस्यासो-प्रवृत्तपारणः = क्रियमाणोपवाससमाप्तिः। प्रारब्धस्यापवासस्य समाप्तिश्चतुर्थे दिवसे, चतुर्थी वा भविष्यतीति भावः / दीर्घायुषा = चिरजीविना त्वया / सम्भावयितव्याः = तत्रापस्थित्या वयं परितोष राजा-तो उसे यहाँ शीघ्र लाओ। . दौवारिक ( द्वारपाल)-जैसी आंज्ञा / (बाहर जाकर करभक के साथ पुनः प्रवेश कर- ) करभक ! ये महाराज बैठे हैं / आप जाइए। करभक-(पास जाकर प्रणाम कर के ) महाराज का जय जयकार हो। महाराज ! राजमाताओं की आज्ञा है, कि-' राजा-माताओं की क्या आज्ञा है ? / करभक-माताओं ने आज्ञा की है, कि-आगामी चतुर्थी के दिन ( या आज.से चौथे दिन ) 'पुत्रपिण्डपारण' या 'प्रवृत्तपारण' नामक हमारा उपवास 1 'पुत्रपिण्डपारणो' / 'पुत्रपिण्डपालनो' पा० / 2 'चतुर्थो दिवस' पा० /