________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 141 राजा-( सप्रणाम-) गच्छतां भवन्तौ, अहमनुपदमागत एव / उभौ-विजयस्व / (-इति निष्क्रान्तौ ) / राजा-माधव्य ! अप्यस्ति कुतूहलं शकुन्तलादर्शनं प्रति ? / विदूषकः-पढमं अपरिबाधं आसी, सम्पदं रक्खसवुत्तन्तेण सपरिवाधं / ['प्रथममपरिबाधमासीत् , साम्प्रतं राक्षसवृत्तान्तेन सपरिबाधम् ] / राजा-मा भैषोः, ननु भत्समीप एव वत्तिष्यसे। पदमनुलक्ष्यीकृत्य-अनुपदं = भवतां पादन्यासचिह्नमनुसरन्नेव / आगत एव =आगन्तुं प्रवृत्त एव / आदिकर्मणि क्तः / अप्यस्तीति / अपिरत्र प्रश्ने / प्रथमम् = इतो राक्षसवृत्तश्रवणात्पूर्वं / अपरिबाधं = निर्बाधं, पूर्णम् / साम्प्रतम् = इदानीं / सपरिबाध = स्वल्पं / निरुद्धं / पाठान्तरे-सपरीवाहं = विपुलं / [ वेगेन विपुलं वहन् प्रणाल इव कौतुकप्रवाह आसीदित्याशयः / इदानीं = संप्रति / तापसमुखाद्राक्षस वृत्तान्तश्रवणात् / बिन्दुरपि = अल्पमात्रमपि / नेदानीं तापसाश्रमे गन्तुमभिलषामीत्याशयः / अपरिबांधम् = निरर्गलम् / सपरिबाधम् = अवरुद्धमिवेत्यप्यर्थी बोध्यः / मत्समीप इति / एवञ्च मदभिरक्षितस्य कुतस्ते राक्षसाद्य राजा-(प्रणाम पूर्वक ) आप लोग पधारिए, मैं भी आप लोगों के पीछे पीछे तुरन्त भा रहा हूँ। दोनों ऋषिकुमार-आपकी विजय हो / ( दोनों जाते हैं ) / राजा- सखे माधव्य ! क्या तुम्हें भी शकुन्तला को देखने का कौतूहल एवं उत्कण्ठा है ? / विदूषक-पहिले तो बहुत कौतूहल व बड़ी इच्छा थी, परन्तु अब ऋषिकुमारों से वहाँ राक्षसों के उपद्रव का वृत्तान्त सुनकर तो उस इच्छा में कुछ कमी हो गई है / ( अब तो मेरी इच्छा नहीं है ) / रोजा-डरो मत ! मेरे ही पास रहोगे / अतः भय की कोई बात नहीं है। 1 'प्रथमं सपरीवाहमासीत् / इदानीं राक्षसवृत्तान्तेन बिन्दुरपि नावशिष्टः' पा० /