________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 135 राजा-अविलम्ब प्रवेशय तौ।। दौवारिक:-जं भट्टा आणवेदि ( इति निष्क्रम्य, ऋषिकुमाराभ्यां सह पुनः प्रविश्य ) इदो इदो भवन्ता। [यद्भर्ना आज्ञापयति / ( इति निष्क्रम्य, ऋषिकुमाराभ्यां सह पुनः प्रविश्य) इतो इत भवन्तौ]। (उभौ--राजानं विलोकयतः ) / एक:--अहो ! दीप्तिमतोऽपि विश्वसनीयताऽस्य वपुषः / अथवा उपपन्नमेतदस्मिन्नृषिकल्पे राजनि / कुतःअध्याक्रान्ता वसतिरमुनाऽप्याश्रमे सर्वभोग्ये, ___ रक्षायोगादयमपि तपः प्रत्यहं सचिनोति / 'स्त्री द्वारिं प्रतीहारः' इत्यमरः / अविलम्ब = सत्वरं / क्रियाविशेषणमेतत् / विलोकयतः- पश्यतः / / दीप्तिमतोऽपि = तेजस्विनोऽपि / अस्य = दुष्यन्तस्य / वपुषः = शरीरस्य / विश्वसनीयता = विस्रम्भमाजनता / उपपन्नं = सङ्गतम् / एतत् = तेजोविश्वासयोरेकत्रावस्थानम् / ईषदसमाप्त ऋषिः-ऋषिकल्पः। तस्मिन् ऋषिकल्पे = ऋषितुल्य एव महात्मनि / मुनिसदृशे। मुनिसादृश्यमेव दर्शयति -अध्याक्रान्तेति / अनेनाऽपि = दुष्यन्तेनाऽपि / सर्वैश्चतुर्भिरप्यामिभिर्ब्रह्मचर्यादिभिः। भोग्ये = समा राजा-विना विलम्ब -(तुरन्त) उन्हें भीतर लाओ। द्वारपाल-(पहरेदार )-जो हुक्म सर्कार का। ( बाहर जाकर ऋषिकुमारों के साथ पुनः भीतर आकर ऋषिकुमारों से-) इस मार्ग से आप लोग पधारिए / इधर से पधारिए। दोनों ऋषिकुमार-राजा को देखते हैं / पहला ऋषिकुमार-अहा ! तेजस्वी होते हुए भी इस राजा की आकृति से ही विश्वसनीयता ( दयालुता, परोपकारिता एवं सजनता) झलक रही है / अथवा-ऋषितुल्य धार्मिक इस राजा में यह साधुशीलतातो उचित ही है, क्योंकि यह राजा भी ऋषि-मुनियों की तरह ही सबके उपकार करने वाले आश्रम में