________________ 134 अभिज्ञानशाकुन्तलम् [द्वितीयो __ ( नेपथ्ये-) हन्त ! सिद्धार्थो स्वः। राजा-( कर्णदत्त्वा ) अये ! प्रशान्तस्वरैस्तपस्विभिर्भवितव्यम् / (प्रविश्य ) दीवारिकः-- जअदु जअदु भट्टा / एदे दुवे इसिकुमारआ पडिहारभूमि उवत्थिदा। - [जयतु जयतु भर्ता / एतौ द्वौ ऋषिकुमारौ प्रतिहारभूमिमुपस्थितौ]। क्षत्रियवैश्यादिभ्यः। नृपाणां = राज्ञां / यत् = करस्वरूपं / धनं = स्वर्णधान्यादिरूपम् / उत्तिष्ठति = उत्पद्यते। लभ्यते / तत् = तदनन्तु / क्षयि = विनाशशं लम् / नः = अस्मभ्यम् / आरण्यकाः = अरण्ये भवास्तापसास्तु / क्षेतुं शक्यं-क्षयं / न क्षय्यम्-अक्षय्यम् = अविनाशि / तपसः षष्ठो भागस्तं-तपःषड्भागं / ददति = वितरन्ति / [ अत्र साधारणधनापेक्षया सुकृतांशस्याधिक्येन वर्णनाध्यतिरेकालङ्कारः / 'विलासः सङ्गमार्थस्तु व्यापारः परिकीर्तित' इत्युक्तेः 'चिन्तये'त्यारभ्यैतदन्तं विलासो नाम मुखसन्ध्यङ्गमुपदर्शितम् ] // 14 // सिद्धोऽर्थों ययोस्तौ-सिद्धार्थौ = कृतार्थों / स्वः = भवावः / हन्तेति हर्षेऽव्ययम् / 'हन्त ! हर्षेऽनुकम्पायां वाक्यारम्भविषादयो' रित्यमरः / प्रशान्तः स्वरो येषान्तैः-प्रशान्तस्वरैः = शान्तमधुरस्वरैः / प्रतीहारभूमिम् = द्वारदेशम् / जो धन अन्य वर्गों से (क्षत्रिय वैश्य आदि प्रजा से ) कर के रूप में हमें प्राप्त होता है, वह तो क्षयी = विनाशी है, नष्ट होनेवाला है, पर ये अरण्यवासी तपस्वी तो मुझे अपनी तपश्चर्या का छठा भाग देते हैं-जो कभी क्षय नहीं होता है, और अत्यन्त बहुमूल्य भी है // 14 // [ नेपथ्य में = पर्दे के पीछे से-1 (इस राजा के दर्शनों से) हम लोग कृतार्थ हो गए ! राजा-( कान लगाकर ) यह प्रशान्त गम्भीर स्वर तो तपस्वियों का सा मालूम होता है ! / . [दौवारिक का प्रवेश ] दौवारिक ( दर्वान )-महाराज की जय जयकार हो / महाराज ! ये दो ऋषिकुमार दर्वाजे पर उपस्थित हैं। उनके लिए महाराजकी क्या आज्ञा है ? /