________________ अभिज्ञानशाकुन्तलम् [द्वितीयो www विदूषकः-( सरोषम् ) अवेहि रे उच्छाअहेतुअ ! 'अवेहि / अत्तम पइदि आवण्णो। तुमं दाव दासीए पुत्तो अडइदो अडई आहिण्डन्तो जाव सिआलमिअलोलुअस्स कस्स वि जिण्णरिच्छस्स मुहे णिवडिदो होहि / [( सरोष ) अपेहि रे उत्साहहेतुक!'अपेहि,अत्रभवान् प्रकृतिमापन्नः। त्वं तावद्दास्याःपुत्रोऽटवीतोऽटवीमाहिण्डमानो यावत् २शृगालमृगलोलुपस्य भीतिरोषयोः / विकृतिविद्यते यस्मिंस्तत्-विकृतिमत् = विकारि / सत्त्वानां = जन्तूनां, सिंह-व्याघ्र-वराह-हरिणादीनां, चित्तं = मनः, लक्ष्यते = ज्ञायते च / किञ्च-चले = चञ्चले, लक्ष्ये = शरत्ये, यत् = यस्मात्, इषवः = बाणाः, सिध्यन्ति = अस्खलिता भवन्ति, सच-धन्विनां = धानुष्काणाम्, उत्कर्षः = वैशिष्ट्यं / 'तच्च भवती'त्यनुषञ्ज. नीयम् / अतो-मिथ्यैव = मुधैव, मृगयाम् = आखेट, व्यसनं = दोषाधायक वदन्ति = लोकाः कथयन्ति / 'नीतिविद' इति वा शेषः / हि = यतः, ईदृक् = ईदृशः, विनोदः = गुणाधायकं राज्ञां क्रीडनक। कुतः 1 = अन्यत्र क वर्त्तते / नै कचन वर्त्तते, श्रूयते, दृश्यते चेत्याशयः / [ अत्र क्रियासमुच्चयाऽलङ्कारः, काव्यलिङ्गं, वृत्त्यनुप्रासश्च / 'चित्तानुवर्त्तनं यत्र तद्दाक्षिण्यमितीरितम्' इत्युक्तेश्च चित्तानुवर्त्तनादाक्षिण्यं भूषणमुपक्षिप्तम् / किञ्च पूर्वोक्तश्लोकद्वयेन मृदवं नाम वीथ्यङ्गं दर्शितम् / 'दोषा गुणा, गुणा दोषा यत्र स्युर्मेदवं हि तत्' इति दर्पणोक्तेः] // 5 // उत्साहे ( हेतुरेव-) हेतुकः, तत्सम्बुद्धौ हे-उत्साहहेतुक ! = वृथा उत्साहवर्द्धक, चाटुकार ! / अपेहि = इतोऽपगच्छ / अत्रभवान् = महाराजो दुष्यन्तः / चित्त विकार (मनोभाव) कैसा होता है ?-यह ज्ञान भी होता है / बाण चलाने वालों का विशेषगुण-चल लक्ष्य पर ( दौड़ते हुए जीवों पर ) बाण मारने का अभ्यास भी-सिद्ध होता है / अतः लोग मृगया को व्यर्थ ही व्यसन में गिनते हैं / ऐसा मनोविनोद भला अन्यत्र किस (खेल) में है ? / कहीं नहीं है // 5 // विदूषक-(कुछ रोष के साथ, कुछ उत्तेजित-सा होकर ) अरे झूठा उत्साह दिलानेवाले ! जा दूर हट / महाराज तो अब प्रकृतिस्थ = शिकार से उदासीन 1 क्वचिन्न / 2 'नरनासिकालोलुपस्य' पा० /