________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 115 तावत्स्वामिनश्चित्तवृत्तिमनुवतिष्ये। (प्रकाश-) देव ! प्रलपत्येष वैधेयः / ननु प्रभुरेव निदर्शनं / पश्यतु देवःमेदश्छेदकृशोदरं, लघु भवत्युत्साहयोग्यं वपुः, सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भय-क्रोधयोः। उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले, मिथ्या हि व्यसनं वदन्ति मृगयामीदग्विनोदः कुतः // 5 // त्रिपताककरलक्षणन्तु भरते 'प्रसारिताः समाः सर्वा यस्याङ्गल्यो भवन्ति हि / कुञ्चितश्च तथाङ्गष्ठः स 'पताक' इति स्मृतः॥ पताके तु यदा वकाऽनामिका त्वङ्गलिभवेत् / त्रिपताकः स विज्ञेयः' इति। स्थिरा प्रतिज्ञा यस्यापी = दृढनिश्चयः। मृगयाविरोधी। मृगयानिषेधमेव त्वं तावत् कुर्वित्याशयः / अहं तावत् = अहन्तु / चित्तमनुवर्तिष्ये = तदिच्छामेव प्रस्तोमि / दूषितामपि मृगयां शोभना मेव निर्दिशामि, राजप्रीतिहेतुत्वादित्याशयः / प्रकाशम् = सर्वश्राव्यम् / सर्वश्राव्यं प्रकाशं स्यात्' इति दर्पणम् / वैधेयः = मूर्खः / 'मुखवैधेयवालिशाः' इत्यमरः / प्रलपति = निरर्थकं वक्ति / ननु ! = निश्चितं / निदर्शनम् = उदाहरणम् / पश्यतु = विभावयतु / / ___ मेद इति / मेदसः छेदेन कृशमुदरं यत्र तत् = मेदोविनाशतनुतरोदरम् , अतएव लघु = लाघवान्वित, भाशून्यम् / उत्साहस्य योग्यम् = उत्साह योग्यम् = उत्साहश लि, वपुः = शारं / भवति = जायते / भये च, क्रोधे च-भय-कोधयोः = आप तो अपनी बात पर दृढ़ रहिएगा। मैं तो महाराज को प्रसन्न करने के लिए ही उनके मन की सो बात बनाता हूँ। (प्रकट में-) देव ! यह तो मूर्ख है, ऐसे ही बकता है / शिकार के गुणों को यह क्या जाने / आखेट के गुणों के तो आप हो प्रत्यक्ष उदाहरण हैं / आप ही देखिए. शिकार खेलने से पेट की चर्बी कम होकर शरीर फुर्तीला व उत्साह योग्य हो जाता है। और भय में और क्रोध में जीवों का (हरिण और सिंह आदि का)