________________ 114 अभिज्ञानशाकुन्तलम्- [द्वितीयो (उपगम्य-) जयति जयति स्वामी / स्वामिन् ! गृहीतमृगप्रचारं, सूचितश्वापदमरण्यम् / तत् किमन्यदनुष्ठीयताम् / राजा-भद्रसेन ! भग्नोत्साहः कृतोऽस्मि मृगयापवादिना माधव्येन। सेनापतिः-(जनान्तिक-) सखे ! माधव्य ! स्थिर प्रतिज्ञो भव / अहं विभीति-योजनीयम् / एतेन-राज्ञो विरहकाश्य सूचितम् / [ श्रुतिवृत्तिच्छेकानु प्रासाः। श्लेषः / परिकरालङ्कारश्च] // 4 // 'राजा -- स्वामीति, देवति भृत्यैर्वाच्य' इति दर्पणोक्तेः 'स्वामिन्निति राज वाचकमत्र सम्बोधनपदं / गृहीतो ज्ञातोऽवरुद्धो वा मृगाणां प्रचारो यस्मिन् तत्गृहीतमृगप्रचारम् = निरुद्ध मृगयाताऽऽयातम् / सूचिताः श्वापदा यस्मिन् तत्सूचितश्वापद = ज्ञातसिंहव्याघ्रादिनिवासम् , अरण्यम् = वनमिदं कृतमस्माभिः / तत् = तस्मात् , किमन्यदनुष्ठीयताम् = इतोऽधिकं किमाचरणीयम् , आज्ञापयेत्याशयः। मृगयामपवदति तच्छीलेन-मृगयापवादिना = आखेटनिन्दापरेण, माधव्येन = तन्नाम्नाऽनेन विदूषकेण / 'माढव्येने' ति पाठान्तरं / भग्न उत्साहो यस्यासौ = मन्दीकृतोत्साहः। जनान्तिकम् = 'त्रिपताककरेणान्यानपवार्यान्तरा कथाम् / अन्योन्यामन्त्रणं यत्स्यात्तजनान्ते जनान्तिकम् // '-- इत्युक्तरीत्या द्वयोरन्यापवारणेन भाषणं-जनान्तिकमित्युच्यते / व प्राणसार होता है, वैसे ही हमारे महाराज का भी शरीर कृश होते हुए भी ये प्राणसार ( उत्साहसापन्न, सुदृढ़, परिश्रमसहिष्णु, क्षमतासम्पन्न ) हैं // 4 // [पास में जाकर-] महाराज की जय जयकार हो। प्रभो ! शिकार के लिए आवश्यक सभी बातें-'हरिण किधर से आते-जाते हैं' 'सिंह व्याघ्र आदि वन में कहाँ 2 पर हैं'-ये सब खबरें शिकारियों द्वारा हमें पूरी 2 प्राप्त हो गई हैं। अब आगे क्या आज्ञा है ? / राजा-भद्रसेन ! शिकार खेलने का विरोध करके इस माधव्य (विदूषक) ने मेरा शिकार खेलने का उत्साह भङ्ग कर दिया है। अतः अब मैं यहाँ शिकार नहीं खेलूँगा। सेनापति-( हाथ की आड़ से विदूषक के प्रति ) मित्र! माधव्य !