________________ ( 2 ) पंचराहमणुव्वयाणं, तिरहं गुणव्वयाणं / चउण्हं सिक्खावयाएं, बारस विहस्स // (2) श्रावक जीवन और उसमें दैनिक-प्रासंगिक कर्तव्यों का वर्णन सूत्रकृतांग श्रु० 2 0 2 सूत्र 76 से जहाणामए समणोवासगा भवन्ति अभिगयजीवाजीया, उवलद्धपुरणपावा, पासवसंवस्वेयणा, णिज्जरा, किरियाहिगरणबन्धमोक्खकुसला, असहेज्जदेवासुरनागसुवनजक्खरक्खसकिन्नरकिंपुरिसगालगंधब्बमहोरगाइएहिं देवगणेहि निग्गंथात्रो पावयणाओ, अणहक्कमणिज्जा, इणमेव निग्गंथे पावयसो णिकिया निखिया, निवितिगिच्छा,लहा गहियट्ठा, पुच्छियहा, विणिच्छियट्ठा, अभिगयट्टा,प्रट्टि मिजपेमाणुगगरत्ता / अयमाउसो ! निगथे पावयणे अयं परमट्ट सेसे ऋणट्ट, ऊसियफलिहा अवंगुयदुवारा, अचियतंतेउरपरघरपवेसा, चाउद्दट्टमुदिपुरिणमासिणीसु पडि. पुग्नं पोसह सम्म अशुपालेमाणा समणे णिग्गंथे फासु-एस. णिज्जेणं असणपाणखाइमसाइमेणं, वत्थपडिग्गहकालपायपुच्छणेणं, ओसहभेसज्जेणं, पीढफलगसेज्जासंथारएणं, पडिलामेमाणा बहहिं सीलवयगुणवेरमणक्चक्खाणपोसहोवासेणं अहापरिम्गहिएहिं तवोकम्मेहिं, अप्पाणं भावे. माणा विहरंति // 7 //