________________ सिद्धान्तरत्निका व्याकरणम् / अथानिटकारिका। स्वरान्तेष्विमे सेटः / अदन्ताः / इवर्णान्तेषु श्वि-डीङ्शीङ्-श्रियः / उदन्तेषु रु-स्नु क्षु-यु-णु-क्ष्णूर्णवः / ऊदन्ताः / ऋदन्तेषु तृङ्-वृनौ / ऋदन्ताश्च / अन्येऽनिटः / हसान्तेष्विमेऽनिटस्तत्र हान्ता दिहि-दुहि-मिहि-रुहिवहि-नहि-दहि-लिहयः / नान्तौ मनि-हनी / मान्ना नमि-यमि-रमि-गमयः।धान्ता रुधि-युधि-बन्धि-राधि'साधि-क्रुधि-क्षुधि-शुधि-बुधि- व्यधयः / भान्ता यभिरभि-लभयः / जान्तेषु सञ्जि-मजि-भृज्जि-भुजि-णिजित्यजि-यजि-स्वजि-सृजि-विजि-मजि--भंजि-रंजि-युजिरुजयः। दान्तेषु अदि-हदि--स्कन्दि-भिदि-छिदि-शुदिशदि-सदि-स्विदि-पदि-नुदि-तुदि-खिदि-विदयः / छान्तः पृच्छतिः / चान्तेषु पचि-वचि-विचि-रिचि-सिचिमुचयः / कान्तेष्वेकः शाकः / पान्ता आपि तपि तिपिवपि-स्वपि-लिपि-तृपि-दृपि-लुपि-सृपि-क्षिपि-शपि-छुपय / शान्तेषु दिशि-दृशि-दंशि-स्पृशि-मृशि-क्रुशि-रुशिरिशि-लिशि-विशयः / षान्तास्तुषि-शुषि-शिषि-पिषिविषि-विषि-श्लिषि-दुषि-कृषि-द्विषयः / सान्तेषु वसिघसी च / अन्ये सेटः / इत्यनिट्कारिका / ष्टिवु निरसने /