________________ भ्वादिषु परस्मैपदिनः / 80 ष्टिवु- क्लम्बाचमां दीर्घोऽपि / 81 नामधातु-वष्क-ष्ठिवां सत्वं न / 'थ्वोर्विहसे' ष्ठीवति / 82 न शसात् खपाः / पूर्वशलात् पराः खपाः शिष्यन्ते, न शसाः / टिष्ठेव / 83 ष्ठिवेः पूर्वस्य ठस्य थो वा / तिष्ठेव / चमु अदने / आचामति / अन्यत्र र शोधरश्चमति, विचमति / गुपू रक्षणे / 84 आयः। गुपू-धूप-विच्छि पणि- पनिभ्यः स्वार्थे आयः प्रत्ययः स्यात् , अनपि तु वा / 85 स धातुः / यङादिप्रत्ययान्तः शब्दो धातुसंज्ञः स्यात् / गोपायति / गोपायींचकारे / जुगोप जुगोरिथ जुगोप्य / 86 गतः / यस्यातश्चानपि लोपः / गुप्यात् गोपाय्यात् / गोपायिता गोपिता गप्ता / मोपायीत् आोषीत् अगोप्सीत् / एवं धूप संतापे / क्रमु पादविक्षेपे / - 87 भ्रास-भलाश-भ्रमु-क्रमु-क्ल मुं-त्रसि-त्रुटि-लषां यो वा कर्थेषु चतुषु / 88 क्रमः पे दीर्घोविषये / क्राम्यति कामति / 89 हम्यन्त-क्षण-श्वस जागृ-श्व्येदितां सेटि सौ न वृद्धिः / अक्रमीत् / 1 आयामौ न ङितौ।