________________ सिद्धान्तरनिका व्याकरणम् / यम उपरमे / ___90 गमां छः / गम-यमेषूणां छः स्यादग्विषये। यच्छति। 91 यमि-रमि-नमाती सक् , सेरिट पे। अयसीत् / णम प्रहत्वे शब्दे च / नमति / नेमिथ ननन्थ / अनंसीत् / गम्ल गतौ / गच्छति / 92 गमां स्वरे / गम-हन-जन-खन-घसामुपधाया लोपः स्वरे क्ङिति, न तु ङे / जग्मतुः / जगन्थ / 93 हनृतः स्यप. / हन्तेरृदन्ताच्च स्यप इट् स्यात , गमेस्तु पे / गमिष्यति / 94 लित्पुषादे: / लितः पुषादेश्च ङः प्रत्ययः स्यात् , लुङि पे, सेरपवादः / अगमत् / फल निष्पत्तौ / 95 तृ-फल-भज-त्रपाम् / किति णादौ सेटि थपि चैत्वपूर्वलोपौ / फेलतुः फेलिथ / 96 लान्तस्य सौ नित्यं वृद्धिः / अफालीत् / चर गति-भक्षणयोः / चरति / अचारीत् / कृष विलेखने / कर्षति / 97 रः / पूर्वऋवर्णस्य अ: स्यात् / चकर्ष / 98 रारो झसे दृशाम् / दृश-मन-कृष-मृश-स्पृशतृप-तप-मपां झसे अरो रः, आरो राश्च स्यात् / 99 कृषादीनां वा / क्रष्टा कट / 1 आदन्तधातूनाम् /