________________ भ्वादिषु परस्मैपदिनः। 73 100 प-ढोः कस्से। धातोः षढयोः कवं स्यात् से परे / प्रक्ष्यति कर्पोति / अक्राक्षीत् अकार्षीत् / 10. कृष-मृश-स्पृश-मृष-तृप-दृपां वा सिः। 102 ह-श-पान्तात् सक् ।हान्तात् शान्तात् षान्तान्नाम्युपधादनिटः सक् स्याल्लुङि, न तु दृशेः, सेरपवादः / अकृक्षत् / ग्लै म्लै हर्षक्षये / ग्लायति / म्लायति / 103 सन्ध्यक्षराणामा / अनपि / 104 आतो ण डौ। आदन्तात धातोर्णब् डौ स्यात् / जग्लौ / मम्लौ / 105 आतोऽनपि / धातोराकारस्य लोपोऽनपि क्ङिति स्वरे, सेटि थपि च / जग्लतुः / जग्लिथ जग्लाथ / 106 संयोगादेरादन्तस्याशीर्यादादौ पे एकारो वा / ग्लासात् ग्लेयात् / कै गै रै शब्दे / 107 दादेरेः / अपिदाधामागैहापिबतिसोस्थामात एत्वं स्यादाशीर्यादादौ पे / गेयात्। धेट पाने / धयति / दधौ / धेयात् / 108 धेटो लुङि ङो वा द्वित्वं च / अदधत् / 109 शा-च्छा-सा-घ्रा-धेटा वा सेलेक् / अधासीत् / अधात् / 110 उस्यालोपः / अधुः /