________________ 74 सिद्धान्तरत्निका व्याकरणम् / दृशिर प्रेक्षणे / 111 दृशादेः पश्यादिः। दृश-ऋ-सृ-शव--सद-पाघ्रा-ध्मा-ना-दाण-स्थानां पश्य-ऋच्छ-धौ-शीय-सीद-पिबजिघ्र-धम-मन-यच्छ-तिष्ठाः कर्तरि चतुषु / पश्यति / 112 मृजि-दृशोस्थपो वेट् / ददर्शिथ दद्रष्ठ / 113 इरितो वा / इरितो धातोर्वा ङप्रत्ययो भवति लुङि पे, सेरपवादः / 114 ऋवर्ण-दृशो. गुणः / अदर्शत् / अद्राक्षीत् / ऋ गतौ / ऋच्छति। . 115 गुणोऽति-संयोगायोः। अर्तेः, संयोगादेब्रदन्तस्य च गुणः स्याद् यकि यङि किति णादावाशीर्यादादौ च / आर आरतुः आरुः / 116 अत्यति-व्ययतीनां थपो नित्यमिट् / आरिथ / अर्ता। 117 सति-शास्त्यतिभ्यो ङो लुङि। सेरपवाद। आरत् आरतो आरन् / आरः / मु गतौ / धीवति / 118 ऋदन्तात् थपो नेट् / ससर्थ / 119 यादादौ ऋतो रिङ् पे / ङ कारो दोर्घनिवारणाय / स्त्रियात् / असरत् / स्नु गतौ / सुत्रविथ सुस्रोथ / 1 शीघ्रगतावेव धौ आदेशः। .