________________ ' भ्वादिषु परस्मैपदिनः। 75 120 श्रिद्रुभ्यो ङो धातोश्च द्वित्वं लुङि / सेरपवादः। असुनुवत् / दुद्रु गतौ / अदुद्रुवत् / श्रु श्रवणे / ( श्रुवश्चतुषु शृ आदेशो नुप्रत्ययश्च ) 'नूपः' शृणोति शृण्वन्ति ' ओोर्वा लोपः / शृण्वः शृणुवः / शुश्रविथ शुश्रोथ / श्रूयात् / श्रोता / अश्रौषीत्। पा पाने / पिबति / पेयात् / अपात् / घा गन्धोपादाने। जिघ्रति / अघ्रासीत् अघ्रात् / ध्मा शब्दाग्निसंयोगयोः / धमति / अध्मासीत् / ष्ठा गतिनिवृत्तौ / तिष्ठति / स्थयात् / अस्थात् / ना अभ्यासे / मनति / अम्नासीत् / दाण दाने / यच्छति / देयात् / अदात् / स्कन्दिर गति-शोषणयोः / चस्कन्दिथ चस्कन् / चस्कन्ता / सावनिटो वृद्धिः / अस्कान्त्सीत् / अस्कदत् / तृ प्लवन-ताणयोः / तेरतुः / तेरिथ / 121 ऋत इर् / ऋकारस्येर् स्यादगुण-वृद्धिविषये / तीर्यात। 122 इटो ग्रहाम् / प्रादीनामिटो दीर्घः, न तु णादौ / 123 वृङ्-वृञ्-ऋदन्तानां वा। न तु णादौ पे सौ सीष्टादौ च / तरीता तन्तिा / अतारीत् अतारिष्टाम् / दश दशने / 124 अपि रञ्ज-दंश-सञ्ज-स्वनाम् / नस्य लोपोऽपि / 1 इट ईः स्यादिति 'क' पुस्तके पाठः / 2 (हसात् परस्य झसस्य लोपो वा सवणे झसे ).